-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.3.10 Munikajātaka
Ekakanipāta
Kuruṅgavagga
Munikajātaka
30.
| 64 “Mā munikassa pihayi, |
| āturannāni bhuñjati; |
| Appossukko bhusaṃ khāda, |
| etaṃ dīghāyulakkhaṇan”ti. |
65
Munikajātakaṃ dasamaṃ.
Kuruṅgavaggo tatiyo.
66 Tassuddānaṃ
| 67 Kuruṅgassa kukkuragojavaro, |
| Puna vāḷavassasirivhayano; |
| Mahiḷāmukhanāmanuññavaro, |
| Vahate dhura munikena dasāti. |