-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.2.10 Naḷapānajātaka
Ekakanipāta
Sīlavagga
Naḷapānajātaka
20.
| 42 “Disvā padamanuttiṇṇaṃ, |
| Disvānotaritaṃ padaṃ; |
| Naḷena vāriṃ pissāma, |
| Neva maṃ tvaṃ vadhissasī”ti. |
43
Naḷapānajātakaṃ dasamaṃ.
Sīlavaggo dutiyo.
44 Tassuddānaṃ
| 45 Atha lakkhaṇa sākha dhiratthu puna, |
| Na kiratthi rasehi kharādiyā; |
| Atibhoti vara māluta pāṇa, |
| Muccena naḷaavhayanena bhavanti dasāti. |