-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.15.10 Sañjīvajātaka
Ekakanipāta
Kakaṇṭakavagga
Sañjīvajātaka
150.
| 331 “Asantaṃ yo paggaṇhāti, |
| asantaṃ cūpasevati; |
| Tameva ghāsaṃ kurute, |
| byaggho sañjīvako yathā”ti. |
332
Sañjīvajātakaṃ dasamaṃ.
Kakaṇṭakavaggo pannarasamo.
333 Tassuddānaṃ
| 334 Sukhamedhati daṇḍavaro ca puna, |
| Lasi vāladhi pañcamarādhavaro; |
| Samahodadhi kattika bondi puna, |
| Caturaṅgulabyagghavarena dasāti. |
335 Uparimapaṇṇāsako.
336 Atha vagguddānaṃ
| 337 Apaṇṇakaṃ sīlavaggakuruṅga, |
| Kulāvakaṃ atthakāmena pañcamaṃ; |
| Āsīso itthivaruṇaṃ apāyi, |
| Littavaggena te dasa; |
| Parosataṃ haṃci kusanāḷi, |
| Asampadaṃ kakaṇṭakavaggo. |
338 Ekanipātamhilaṅkatanti.
339 Ekakanipātaṃ niṭṭhitaṃ.