-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
1.1.10 Sukhavihārijātaka
Ekakanipāta
Apaṇṇakavagga
Sukhavihārijātaka
10.
| 20 “Yañca aññe na rakkhanti, |
| yo ca aññe na rakkhati; |
| Sa ve rāja sukhaṃ seti, |
| kāmesu anapekkhavā”ti. |
21
Sukhavihārijātakaṃ dasamaṃ.
Apaṇṇakavaggo paṭhamo.
22 Tassuddānaṃ
| 23 Varāpaṇṇaka vaṇṇupatha serivaro, |
| Suvicakkhaṇa taṇḍulanāḷikassā; |
| Hiri puttavaruttagāmaṇinā, |
| Yo ca na rakkhati tena dasāti. |