-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.5.1 Mahālomahaṃsacariya
Yudhañjayavagga
Upekkhāpāramī
Mahālomahaṃsacariya
119.
| 401 “Susāne seyyaṃ kappemi, |
| Chavaṭṭhikaṃ upanidhāyahaṃ; |
| Gāmaṇḍalā upāgantvā, |
| Rūpaṃ dassentinappakaṃ. |
120.
| 402 Apare gandhamālañca, |
| bhojanaṃ vividhaṃ bahuṃ; |
| Upāyanānūpanenti, |
| haṭṭhā saṃviggamānasā. |
121.
| 403 Ye me dukkhaṃ upaharanti, |
| ye ca denti sukhaṃ mama; |
| Sabbesaṃ samako homi, |
| dayā kopo na vijjati. |
122.
| 404 Sukhadukkhe tulābhūto, |
| Yasesu ayasesu ca; |
| Sabbattha samako homi, |
| Esā me upekkhāpāramī”ti. (356) |
405 Mahālomahaṃsacariyaṃ pannarasamaṃ.
406 Yudhañjayavaggo tatiyo.
407 Tassuddānaṃ
| 408 Yudhañjayo somanasso, |
| ayogharabhisena ca; |
| Soṇanando mūgapakkho, |
| kapirājā saccasavhayo. |
| 409 Vaṭṭako maccharājā ca, |
| kaṇhadīpāyano isi; |
| Sutasomo puna āsiṃ, |
| sāmo ca ekarājahu; |
| Upekkhāpāramī āsi, |
| iti vutthaṃ mahesinā. |
| 410 Evaṃ bahubbidhaṃ dukkhaṃ, |
| sampattī ca bahubbidhā; |
| Bhavābhave anubhavitvā, |
| patto sambodhimuttamaṃ. |
| 411 Datvā dātabbakaṃ dānaṃ, |
| sīlaṃ pūretvā asesato; |
| Nekkhamme pāramiṃ gantvā, |
| patto sambodhimuttamaṃ. |
| 412 Paṇḍite paripucchitvā, |
| vīriyaṃ katvāna muttamaṃ; |
| Khantiyā pāramiṃ gantvā, |
| patto sambodhimuttamaṃ. |
| 413 Katvā daḷhamadhiṭṭhānaṃ, |
| saccavācānurakkhiya; |
| Mettāya pāramiṃ gantvā, |
| patto sambodhimuttamaṃ. |
| 414 Lābhālābhe yasāyase, |
| sammānanāvamānane; |
| Sabbattha samako hutvā, |
| patto sambodhimuttamaṃ. |
| 415 Kosajjaṃ bhayato disvā, |
| vīriyārambhañca khemato; |
| Āraddhavīriyā hotha, |
| esā buddhānusāsanī. |
| 416 Vivādaṃ bhayato disvā, |
| avivādañca khemato; |
| Samaggā sakhilā hotha, |
| esā buddhānusāsanī. |
| 417 Pamādaṃ bhayato disvā, |
| appamādañca khemato; |
| Bhāvethaṭṭhaṅgikaṃ maggaṃ, |
| esā buddhānusāsanī. |
418 Itthaṃ sudaṃ bhagavā attano pubbacariyaṃ sambhāvayamāno buddhāpadāniyaṃ nāma dhammapariyāyaṃ abhāsitthāti.
419 Cariyāpiṭakaṃ niṭṭhitaṃ.