-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.3.1 Kapirājacariya
Yudhañjayavagga
Saccapāramī
Kapirājacariya
67.
| 341 “Yadā ahaṃ kapi āsiṃ, |
| nadīkūle darīsaye; |
| Pīḷito susumārena, |
| gamanaṃ na labhāmahaṃ. |
68.
| 342 Yamhokāse ahaṃ ṭhatvā, |
| orā pāraṃ patāmahaṃ; |
| Tatthacchi sattu vadhako, |
| kumbhīlo luddadassano. |
69.
| 343 So maṃ asaṃsi ‘ehī’ti, |
| ‘ahampemī’ti taṃ vatiṃ; |
| Tassa matthakamakkamma, |
| parakūle patiṭṭhahiṃ. |
70.
| 344 Na tassa alikaṃ bhaṇitaṃ, |
| yathā vācaṃ akāsahaṃ; |
| Saccena me samo natthi, |
| esā me saccapāramī”ti. |
345 Kapirājacariyaṃ sattamaṃ.