-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.2.1 Temiyacariya
Yudhañjayavagga
Adiṭṭhānapāramī
Temiyacariya
48.
| 321 “Punāparaṃ yadā homi, |
| kāsirājassa atrajo; |
| Mūgapakkhoti nāmena, |
| temiyoti vadanti maṃ. |
49.
| 322 Soḷasitthisahassānaṃ, |
| na vijjati pumo tadā; |
| Ahorattānaṃ accayena, |
| nibbatto ahamekako. |
50.
| 323 Kicchā laddhaṃ piyaṃ puttaṃ, |
| abhijātaṃ jutindharaṃ; |
| Setacchattaṃ dhārayitvāna, |
| sayane poseti maṃ pitā. |
51.
| 324 Niddāyamāno sayanavare, |
| Pabujjhitvānahaṃ tadā; |
| Addasaṃ paṇḍaraṃ chattaṃ, |
| Yenāhaṃ nirayaṃ gato. |
52.
| 325 Saha diṭṭhassa me chattaṃ, |
| tāso uppajji bheravo; |
| Vinicchayaṃ samāpanno, |
| ‘kathāhaṃ imaṃ muñcissaṃ’. |
53.
| 326 Pubbasālohitā mayhaṃ, |
| devatā atthakāminī; |
| Sā maṃ disvāna dukkhitaṃ, |
| tīsu ṭhānesu yojayi. |
54.
| 327 ‘Mā paṇḍiccayaṃ vibhāvaya, |
| Bālamato bhava sabbapāṇinaṃ; |
| Sabbo taṃ jano ocināyatu, |
| Evaṃ tava attho bhavissati’. |
55.
| 328 Evaṃ vuttāyahaṃ tassā, |
| idaṃ vacanamabraviṃ; |
| ‘Karomi te taṃ vacanaṃ, |
| yaṃ tvaṃ bhaṇasi devate; |
| Atthakāmāsi me amma, |
| hitakāmāsi devate’. |
56.
| 329 Tassāhaṃ vacanaṃ sutvā, |
| sāgareva thalaṃ labhiṃ; |
| Haṭṭho saṃviggamānaso, |
| tayo aṅge adhiṭṭhahiṃ. |
57.
| 330 Mūgo ahosiṃ badhiro, |
| pakkho gativivajjito; |
| Ete aṅge adhiṭṭhāya, |
| vassāni soḷasaṃ vasiṃ. |
58.
| 331 Tato me hatthapāde ca, |
| jivhaṃ sotañca maddiya; |
| Anūnataṃ me passitvā, |
| ‘kāḷakaṇṇī’ti nindisuṃ. |
59.
| 332 Tato jānapadā sabbe, |
| senāpatipurohitā; |
| Sabbe ekamanā hutvā, |
| chaḍḍanaṃ anumodisuṃ. |
60.
| 333 Sohaṃ tesaṃ matiṃ sutvā, |
| haṭṭho saṃviggamānaso; |
| ‘Yassatthāya tapociṇṇo, |
| so me attho samijjhatha’. |
61.
| 334 Nhāpetvā anulimpitvā, |
| veṭhetvā rājaveṭhanaṃ; |
| Chattena abhisiñcitvā, |
| kāresuṃ puraṃ padakkhiṇaṃ. |
62.
| 335 Sattāhaṃ dhārayitvāna, |
| uggate ravimaṇḍale; |
| Rathena maṃ nīharitvā, |
| sārathī vanamupāgami. |
63.
| 336 Ekokāse rathaṃ katvā, |
| sajjassaṃ hatthamuccito; |
| Sārathī khaṇatī kāsuṃ, |
| nikhātuṃ pathaviyā mamaṃ. |
64.
| 337 Adhiṭṭhitamadhiṭṭhānaṃ, |
| tajjento vividhakāraṇā; |
| Na bhindiṃ tamadhiṭṭhānaṃ, |
| bodhiyāyeva kāraṇā. |
65.
| 338 Mātāpitā na me dessā, |
| attā me na ca dessiyo; |
| Sabbaññutaṃ piyaṃ mayhaṃ, |
| tasmā vatamadhiṭṭhahiṃ. |
66.
| 339 Ete aṅge adhiṭṭhāya, |
| Vassāni soḷasaṃ vasiṃ; |
| Adhiṭṭhānena me samo natthi, |
| Esā me adhiṭṭhānapāramī”ti. |
340 Temiyacariyaṃ chaṭṭhaṃ.