-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
29 Dhātubhājanīyakathā
Dhātubhājanīyakathā
1.
| 1082 Mahāgotamo jinavaro, |
| kusināramhi nibbuto; |
| Dhātuvitthārikaṃ āsi, |
| tesu tesu padesato. |
2.
| 1083 Eko ajātasattussa, |
| eko vesāliyā pure; |
| Eko kapilavatthusmiṃ, |
| eko ca allakappake. |
3.
| 1084 Eko ca rāmagāmamhi, |
| eko ca veṭhadīpake; |
| Eko pāveyyake malle, |
| eko ca kosinārake. |
4.
| 1085 Kumbhassa thūpaṃ kāresi, |
| brāhmaṇo doṇasavhayo; |
| Aṅgārathūpaṃ kāresuṃ, |
| moriyā tuṭṭhamānasā. |
5.
| 1086 Aṭṭha sārīrikā thūpā, |
| navamo kumbhacetiyo; |
| Aṅgārathūpo dasamo, |
| tadāyeva patiṭṭhito. |
6.
| 1087 Uṇhīsaṃ catasso dāṭhā, |
| akkhakā dve ca dhātuyo; |
| Asambhinnā imā satta, |
| sesā bhinnāva dhātuyo. |
7.
| 1088 Mahantā muggamattā ca, |
| majjhimā bhinnataṇḍulā; |
| Khuddakā sāsapamattā ca, |
| nānāvaṇṇā ca dhātuyo. |
8.
| 1089 Mahantā suvaṇṇavaṇṇā ca, |
| muttavaṇṇā ca majjhimā; |
| Khuddakā makulavaṇṇā ca, |
| soḷasadoṇamattikā. |
9.
| 1090 Mahantā pañca nāḷiyo, |
| nāḷiyo pañca majjhimā; |
| Khuddakā cha nāḷī ceva, |
| etā sabbāpi dhātuyo. |
10.
| 1091 Uṇhīsaṃ sīhaḷe dīpe, |
| brahmaloke ca vāmakaṃ; |
| Sīhaḷe dakkhiṇakkhañca, |
| sabbāpetā patiṭṭhitā. |
11.
| 1092 Ekā dāṭhā tidasapure, |
| ekā nāgapure ahu; |
| Ekā gandhāravisaye, |
| ekā kaliṅgarājino. |
12.
| 1093 Cattālīsasamā dantā, |
| kesā lomā ca sabbaso; |
| Devā hariṃsu ekekaṃ, |
| cakkavāḷaparamparā. |
13.
| 1094 Vajirāyaṃ bhagavato, |
| Patto daṇḍañca cīvaraṃ; |
| Nivāsanaṃ kulaghare, |
| Paccattharaṇaṃ kapilavhaye. |
14.
| 1095 Pāṭaliputtapuramhi, |
| karaṇaṃ kāyabandhanaṃ; |
| Campāyudakasāṭiyaṃ, |
| uṇṇalomañca kosale. |
15.
| 1096 Kāsāvaṃ brahmaloke ca, |
| veṭhanaṃ tidase pure; |
| Nisīdanaṃ avantīsu, |
| raṭṭhe attharaṇaṃ tadā. |
16.
| 1097 Araṇī ca mithilāyaṃ, |
| videhe parisāvanaṃ; |
| Vāsi sūcigharañcāpi, |
| indapatthapure tadā. |
17.
| 1098 Parikkhārā avasesā, |
| janapade aparantake; |
| Paribhuttāni muninā, |
| akaṃsu manujā tadā. |
18.
| 1099 Dhātuvitthārikaṃ āsi, |
| Gotamassa mahesino; |
| Pāṇīnaṃ anukampāya, |
| Ahu porāṇikaṃ tadāti. (1070) |