-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
7.10 Pupphacaṅkoṭiyattheraapadāna
Sakacintaniyavagga
Pupphacaṅkoṭiyattheraapadāna
68.
| 1576 “Abhītarūpaṃ sīhaṃva, |
| garuḷaggaṃva pakkhinaṃ; |
| Byagghūsabhaṃva pavaraṃ, |
| abhijātaṃva kesariṃ. |
69.
| 1577 Sikhiṃ tilokasaraṇaṃ, |
| anejaṃ aparājitaṃ; |
| Nisinnaṃ samaṇānaggaṃ, |
| bhikkhusaṃghapurakkhataṃ. |
70.
| 1578 Caṅkoṭake ṭhapetvāna, |
| anojaṃ pupphamuttamaṃ; |
| Saha caṅkoṭakeneva, |
| buddhaseṭṭhaṃ samokiriṃ. |
71.
| 1579 Tena cittappasādena, |
| dvipadinda narāsabha; |
| Pattomhi acalaṃ ṭhānaṃ, |
| hitvā jayaparājayaṃ. |
72.
| 1580 Ekattiṃse ito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
73.
| 1581 Sampuṇṇe tiṃsakappamhi, |
| devabhūtisanāmakā; |
| Sattaratanasampannā, |
| pañcāsuṃ cakkavattino. |
74.
| 1582 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (1412) |
1583 Itthaṃ sudaṃ āyasmā pupphacaṅkoṭiyo thero imā gāthāyo abhāsitthāti.
1584 Pupphacaṅkoṭiyattherassāpadānaṃ dasamaṃ.
1585 Sakacintaniyavaggo sattamo.
1586 Tassuddānaṃ
| 1587 Sakacintī avopupphī, |
| sapaccāgamanena ca; |
| Parappasādī bhisado, |
| sucinti vatthadāyako. |
| 1588 Ambadāyī ca sumano, |
| pupphacaṅkoṭakīpi ca; |
| Gāthekasattati vuttā, |
| gaṇitā atthadassibhi. |