-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
56.10 Upavānattheraapadāna
Yasavagga
Upavānattheraapadāna
122.
| 7810 “Padumuttaro nāma jino, |
| sabbadhammāna pāragū; |
| Jalitvā aggikkhandhova, |
| sambuddho parinibbuto. |
123.
| 7811 Mahājanā samāgamma, |
| pūjayitvā tathāgataṃ; |
| Citakaṃ katvā sugataṃ, |
| sarīraṃ abhiropayuṃ. |
124.
| 7812 Sarīrakiccaṃ katvāna, |
| dhātuṃ tattha samānayuṃ; |
| Sadevamanussā sabbe, |
| buddhathūpaṃ akaṃsu te. |
125.
| 7813 Paṭhamā kañcanamayā, |
| dutiyā ca maṇimayā; |
| Tatiyā rūpiyamayā, |
| catutthī phalikāmayā. |
126.
| 7814 Tattha pañcamikā ceva, |
| lohitaṅkamayā ahu; |
| Chaṭṭhā masāragallassa, |
| sabbaṃ ratanamayūpari. |
127.
| 7815 Jaṅghā maṇimayā āsi, |
| vedikā ratanāmayā; |
| Sabbasoṇṇamayo thūpo, |
| uddhaṃ yojanamuggato. |
128.
| 7816 Devā tattha samāgantvā, |
| ekato mantayuṃ tadā; |
| ‘Mayampi thūpaṃ kassāma, |
| lokanāthassa tādino. |
129.
| 7817 Dhātu āveṇikā natthi, |
| sarīraṃ ekapiṇḍitaṃ; |
| Imamhi buddhathūpamhi, |
| kassāma kañcukaṃ mayaṃ’. |
130.
| 7818 Devā sattahi ratnehi, |
| aññaṃ vaḍḍhesuṃ yojanaṃ; |
| Thūpo dviyojanubbedho, |
| timiraṃ byapahanti so. |
131.
| 7819 Nāgā tattha samāgantvā, |
| ekato mantayuṃ tadā; |
| ‘Manussā ceva devā ca, |
| buddhathūpaṃ akaṃsu te. |
132.
| 7820 Mā no pamattā assumha, |
| appamattā sadevakā; |
| Mayampi thūpaṃ kassāma, |
| lokanāthassa tādino’. |
133.
| 7821 Indanīlaṃ mahānīlaṃ, |
| atho jotirasaṃ maṇiṃ; |
| Ekato sannipātetvā, |
| buddhathūpaṃ achādayuṃ. |
134.
| 7822 Sabbaṃ maṇimayaṃ āsi, |
| yāvatā buddhacetiyaṃ; |
| Tiyojanasamubbedhaṃ, |
| ālokakaraṇaṃ tadā. |
135.
| 7823 Garuḷā ca samāgantvā, |
| ekato mantayuṃ tadā; |
| ‘Manussā devanāgā ca, |
| buddhapūjaṃ akaṃsu te. |
136.
| 7824 Mā no pamattā assumha, |
| appamattā sadevakā; |
| Mayampi thūpaṃ kassāma, |
| lokanāthassa tādino’. |
137.
| 7825 Sabbaṃ maṇimayaṃ thūpaṃ, |
| akaruṃ te ca kañcukaṃ; |
| Yojanaṃ tepi vaḍḍhesuṃ, |
| āyataṃ buddhacetiyaṃ. |
138.
| 7826 Catuyojanamubbedho, |
| buddhathūpo virocati; |
| Obhāseti disā sabbā, |
| sataraṃsīva uggato. |
139.
| 7827 Kumbhaṇḍā ca samāgantvā, |
| ekato mantayuṃ tadā; |
| ‘Manussā ceva devā ca, |
| nāgā ca garuḷā tathā. |
140.
| 7828 Paccekaṃ buddhaseṭṭhassa, |
| akaṃsu thūpamuttamaṃ; |
| Mā no pamattā assumha, |
| appamattā sadevakā. |
141.
| 7829 Mayampi thūpaṃ kassāma, |
| lokanāthassa tādino; |
| Ratanehi chādessāma, |
| āyataṃ buddhacetiyaṃ’. |
142.
| 7830 Yojanaṃ tepi vaḍḍhesuṃ, |
| āyataṃ buddhacetiyaṃ; |
| Pañcayojanamubbedho, |
| thūpo obhāsate tadā. |
143.
| 7831 Yakkhā tattha samāgantvā, |
| ekato mantayuṃ tadā; |
| ‘Manussā devanāgā ca, |
| garuḷā ca kumbhaṇḍakā. |
144.
| 7832 Paccekaṃ buddhaseṭṭhassa, |
| akaṃsu thūpamuttamaṃ; |
| Mā no pamattā assumha, |
| appamattā sadevakā. |
145.
| 7833 Mayampi thūpaṃ kassāma, |
| lokanāthassa tādino; |
| Phalikā chādayissāma, |
| āyataṃ buddhacetiyaṃ’. |
146.
| 7834 Yojanaṃ tepi vaḍḍhesuṃ, |
| āyataṃ buddhacetiyaṃ; |
| Chayojanikamubbedho, |
| thūpo obhāsate tadā. |
147.
| 7835 Gandhabbā ca samāgantvā, |
| ekato mantayuṃ tadā; |
| ‘Manujā devatā nāgā, |
| kumbhaṇḍā guyhakā tathā. |
148.
| 7836 Sabbe akaṃsu buddhathūpaṃ, |
| mayamettha akārakā; |
| Mayampi thūpaṃ kassāma, |
| lokanāthassa tādino’. |
149.
| 7837 Vediyo satta katvāna, |
| dhajaṃ chattaṃ akaṃsu te; |
| Sabbasoṇṇamayaṃ thūpaṃ, |
| gandhabbā kārayuṃ tadā. |
150.
| 7838 Sattayojanamubbedho, |
| thūpo obhāsate tadā; |
| Rattindivā na ñāyanti, |
| āloko hoti sabbadā. |
151.
| 7839 Abhibhonti na tassābhā, |
| candasūrā satārakā; |
| Samantā yojanasate, |
| padīpopi na pajjali. |
152.
| 7840 Tena kālena ye keci, |
| thūpaṃ pūjenti mānusā; |
| Na te thūpaṃ āruhanti, |
| ambare ukkhipanti te. |
153.
| 7841 Devehi ṭhapito yakkho, |
| abhisammatanāmako; |
| Dhajaṃ vā pupphadāmaṃ vā, |
| abhiropeti uttariṃ. |
154.
| 7842 Na te passanti taṃ yakkhaṃ, |
| dāmaṃ passanti gacchato; |
| Evaṃ passitvā gacchantā, |
| sabbe gacchanti suggatiṃ. |
155.
| 7843 Viruddhā ye pāvacane, |
| pasannā ye ca sāsane; |
| Pāṭihīraṃ daṭṭhukāmā, |
| thūpaṃ pūjenti mānusā. |
156.
| 7844 Nagare haṃsavatiyā, |
| ahosiṃ bhatako tadā; |
| Āmoditaṃ janaṃ disvā, |
| evaṃ cintesahaṃ tadā. |
157.
| 7845 ‘Uḷāro bhagavā neso, |
| yassa dhātughare disaṃ; |
| Imā ca janatā tuṭṭhā, |
| kāraṃ kubbaṃ na tappare. |
158.
| 7846 Ahampi kāraṃ kassāmi, |
| lokanāthassa tādino; |
| Tassa dhammesu dāyādo, |
| bhavissāmi anāgate’. |
159.
| 7847 Sudhotaṃ rajakenāhaṃ, |
| uttareyyaṃ paṭaṃ mama; |
| Veḷagge ālaggetvāna, |
| dhajaṃ ukkhipimambare. |
160.
| 7848 Abhisammatako gayha, |
| ambare hāsi me dhajaṃ; |
| Vāteritaṃ dhajaṃ disvā, |
| bhiyyo hāsaṃ janesahaṃ. |
161.
| 7849 Tattha cittaṃ pasādetvā, |
| samaṇaṃ upasaṅkamiṃ; |
| Taṃ bhikkhuṃ abhivādetvā, |
| vipākaṃ pucchahaṃ dhaje. |
162.
| 7850 So me kathesi ānandī, |
| pītisañjananaṃ mama; |
| ‘Tassa dhajassa vipākaṃ, |
| anubhossasi sabbadā. |
163.
| 7851 Hatthiassarathāpattī, |
| senā ca caturaṅginī; |
| Parivāressanti taṃ niccaṃ, |
| dhajadānassidaṃ phalaṃ. |
164.
| 7852 Saṭṭhituriyasahassāni, |
| bheriyo samalaṅkatā; |
| Parivāressanti taṃ niccaṃ, |
| dhajadānassidaṃ phalaṃ. |
165.
| 7853 Chaḷasītisahassāni, |
| nāriyo samalaṅkatā; |
| Vicittavatthābharaṇā, |
| āmukkamaṇikuṇḍalā. |
166.
| 7854 Aḷārapamhā hasulā, |
| susaññā tanumajjhimā; |
| Parivāressanti taṃ niccaṃ, |
| dhajadānassidaṃ phalaṃ. |
167.
| 7855 Tiṃsakappasahassāni, |
| devaloke ramissasi; |
| Asītikkhattuṃ devindo, |
| devarajjaṃ karissasi. |
168.
| 7856 Sahassakkhattuṃ rājā ca, |
| cakkavattī bhavissati; |
| Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ. |
169.
| 7857 Kappasatasahassamhi, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
170.
| 7858 Devalokā cavitvāna, |
| sukkamūlena codito; |
| Puññakammena saññutto, |
| brahmabandhu bhavissasi. |
171.
| 7859 Asītikoṭiṃ chaḍḍetvā, |
| dāse kammakare bahū; |
| Gotamassa bhagavato, |
| sāsane pabbajissasi. |
172.
| 7860 Ārādhayitvā sambuddhaṃ, |
| gotamaṃ sakyapuṅgavaṃ; |
| Upavānoti nāmena, |
| hessasi satthu sāvako’. |
173.
| 7861 Satasahasse kataṃ kammaṃ, |
| phalaṃ dassesi me idha; |
| Sumutto saravegova, |
| kilese jhāpayiṃ mama. |
174.
| 7862 Cakkavattissa santassa, |
| cātuddīpissarassa me; |
| Tīṇi yojanāni sāmantā, |
| ussīyanti dhajā sadā. |
175.
| 7863 Satasahassito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| dhajadānassidaṃ phalaṃ. |
176.
| 7864 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
177.
| 7865 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
178.
| 7866 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
7867 Itthaṃ sudaṃ āyasmā upavānatthero imā gāthāyo abhāsitthāti.
7868 Upavānattherassāpadānaṃ dasamaṃ.