-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
53.8 Bodhisammajjakattheraapadāna
Tiṇadāyakavagga
Bodhisammajjakattheraapadāna
48.
| 6859 “Ahaṃ pure bodhipattaṃ, |
| ujjhitaṃ cetiyaṅgaṇe; |
| Taṃ gahetvāna chaḍḍesiṃ, |
| alabhiṃ vīsatīguṇe. |
49.
| 6860 Tassa kammassa tejena, |
| saṃsaranto bhavābhave; |
| Duve bhave saṃsarāmi, |
| devatte cāpi mānuse. |
50.
| 6861 Devalokā cavitvāna, |
| āgantvā mānusaṃ bhavaṃ; |
| Duve kule pajāyāmi, |
| khattiye cāpi brāhmaṇe. |
51.
| 6862 Aṅgapaccaṅgasampanno, |
| ārohapariṇāhavā; |
| Abhirūpo suci homi, |
| sampuṇṇaṅgo anūnako. |
52.
| 6863 Devaloke manusse vā, |
| jāto vā yattha katthaci; |
| Bhave suvaṇṇavaṇṇo ca, |
| uttattakanakūpamo. |
53.
| 6864 Mudukā maddavā sniddhā, |
| sukhumā sukumārikā; |
| Chavi me sabbadā hoti, |
| bodhipatte suchaḍḍite. |
54.
| 6865 Yato kutoci gatīsu, |
| sarīre samudāgate; |
| Na limpati rajojallaṃ, |
| vipāko pattachaḍḍite. |
55.
| 6866 Uṇhe vātātape tassa, |
| aggitāpena vā pana; |
| Gatte sedā na muccanti, |
| vipāko pattachaḍḍite. |
56.
| 6867 Kuṭṭhaṃ gaṇḍo kilāso ca, |
| tilakā piḷakā tathā; |
| Na honti kāye daddu ca, |
| vipāko pattachaḍḍite. |
57.
| 6868 Aparampi guṇaṃ tassa, |
| nibbattati bhavābhave; |
| Rogā na honti kāyasmiṃ, |
| vipāko pattachaḍḍite. |
58.
| 6869 Aparampi guṇaṃ tassa, |
| nibbattati bhavābhave; |
| Na hoti cittajā pīḷā, |
| vipāko pattachaḍḍite. |
59.
| 6870 Aparampi guṇaṃ tassa, |
| nibbattati bhavābhave; |
| Amittā na bhavantassa, |
| vipāko pattachaḍḍite. |
60.
| 6871 Aparampi guṇaṃ tassa, |
| nibbattati bhavābhave; |
| Anūnabhogo bhavati, |
| vipāko pattachaḍḍite. |
61.
| 6872 Aparampi guṇaṃ tassa, |
| nibbattati bhavābhave; |
| Aggirājūhi corehi, |
| na hoti udake bhayaṃ. |
62.
| 6873 Aparampi guṇaṃ tassa, |
| nibbattati bhavābhave; |
| Dāsidāsā anucarā, |
| honti cittānuvattakā. |
63.
| 6874 Yamhi āyuppamāṇamhi, |
| jāyate mānuse bhave; |
| Tato na hāyate āyu, |
| tiṭṭhate yāvatāyukaṃ. |
64.
| 6875 Abbhantarā ca bāhirā, |
| negamā ca saraṭṭhakā; |
| Nuyuttā honti sabbepi, |
| vuddhikāmā sukhicchakā. |
65.
| 6876 Bhogavā yasavā homi, |
| sirimā ñātipakkhavā; |
| Apetabhayasantāso, |
| bhavehaṃ sabbato bhave. |
66.
| 6877 Devā manussā asurā, |
| gandhabbā yakkharakkhasā; |
| Sabbe te parirakkhanti, |
| bhave saṃsarato sadā. |
67.
| 6878 Devaloke manusse ca, |
| anubhotvā ubho yase; |
| Avasāne ca nibbānaṃ, |
| sivaṃ patto anuttaraṃ. |
68.
| 6879 Sambuddhamuddisitvāna, |
| bodhiṃ vā tassa satthuno; |
| Yo puññaṃ pasave poso, |
| tassa kiṃ nāma dullabhaṃ. |
69.
| 6880 Magge phale āgame ca, |
| jhānābhiññāguṇesu ca; |
| Aññesaṃ adhiko hutvā, |
| nibbāyāmi anāsavo. |
70.
| 6881 Purehaṃ bodhiyā pattaṃ, |
| chaḍḍetvā haṭṭhamānaso; |
| Imehi vīsataṅgehi, |
| samaṅgī homi sabbadā. |
71.
| 6882 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
72.
| 6883 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
73.
| 6884 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
6885 Itthaṃ sudaṃ āyasmā bodhisammajjako thero imā gāthāyo abhāsitthāti.
6886 Bodhisammajjakattherassāpadānaṃ aṭṭhamaṃ.