-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
53.10 Sugandhattheraapadāna
Tiṇadāyakavagga
Sugandhattheraapadāna
81.
| 6896 “Imamhi bhaddake kappe, |
| brahmabandhu mahāyaso; |
| Kassapo nāma gottena, |
| uppajji vadataṃ varo. |
82.
| 6897 Anubyañjanasampanno, |
| bāttiṃsavaralakkhaṇo; |
| Byāmappabhāparivuto, |
| raṃsijālasamotthaṭo. |
83.
| 6898 Assāsetā yathā cando, |
| sūriyova pabhaṅkaro; |
| Nibbāpetā yathā megho, |
| sāgarova guṇākaro. |
84.
| 6899 Dharaṇīriva sīlena, |
| himavāva samādhinā; |
| Ākāso viya paññāya, |
| asaṅgo anilo yathā. |
85.
| 6900 Sa kadāci mahāvīro, |
| parisāsu visārado; |
| Saccāni sampakāseti, |
| uddharanto mahājanaṃ. |
86.
| 6901 Tadā hi bārāṇasiyaṃ, |
| seṭṭhiputto mahāyaso; |
| Āsahaṃ dhanadhaññassa, |
| pahūtassa bahū tadā. |
87.
| 6902 Jaṅghāvihāraṃ vicaraṃ, |
| migadāyamupeccahaṃ; |
| Addasaṃ virajaṃ buddhaṃ, |
| desentaṃ amataṃ padaṃ. |
88.
| 6903 Visaṭṭhakantavacanaṃ, |
| karavīkasamassaraṃ; |
| Haṃsarutehi nigghosaṃ, |
| viññāpentaṃ mahājanaṃ. |
89.
| 6904 Disvā devātidevaṃ taṃ, |
| sutvāva madhuraṃ giraṃ; |
| Pahāyanappake bhoge, |
| pabbajiṃ anagāriyaṃ. |
90.
| 6905 Evaṃ pabbajito cāhaṃ, |
| na cirena bahussuto; |
| Ahosiṃ dhammakathiko, |
| vicittapaṭibhānavā. |
91.
| 6906 Mahāparisamajjhehaṃ, |
| haṭṭhacitto punappunaṃ; |
| Vaṇṇayiṃ hemavaṇṇassa, |
| vaṇṇaṃ vaṇṇavisārado. |
92.
| 6907 ‘Esa khīṇāsavo buddho, |
| anīgho chinnasaṃsayo; |
| Sabbakammakkhayaṃ patto, |
| vimuttopadhisaṅkhaye. |
93.
| 6908 Esa so bhagavā buddho, |
| esa sīho anuttaro; |
| Sadevakassa lokassa, |
| brahmacakkappavattako. |
94.
| 6909 Danto dametā santo ca, |
| sametā nibbuto isi; |
| Nibbāpetā ca assattho, |
| assāsetā mahājanaṃ. |
95.
| 6910 Vīro sūro ca vikkanto, |
| pañño kāruṇiko vasī; |
| Vijitāvī ca sa jino, |
| appagabbo anālayo. |
96.
| 6911 Aneñjo acalo dhīmā, |
| amoho asamo muni; |
| Dhorayho usabho nāgo, |
| sīho sakko garūsupi. |
97.
| 6912 Virāgo vimalo brahmā, |
| vādī sūro raṇañjaho; |
| Akhilo ca visallo ca, |
| asamo saṃyato suci. |
98.
| 6913 Brāhmaṇo samaṇo nātho, |
| bhisakko sallakattako; |
| Yodho buddho sutāsuto, |
| acalo mudito sito. |
99.
| 6914 Dhātā dhatā ca santi ca, |
| kattā netā pakāsitā; |
| Sampahaṃsitā bhettā ca, |
| chettā sotā pasaṃsitā. |
100.
| 6915 Akhilo ca visallo ca, |
| anīgho akathaṃkathī; |
| Anejo virajo kattā, |
| gandhā vattā pasaṃsitā. |
101.
| 6916 Tāretā atthakāretā, |
| kāretā sampadāritā; |
| Pāpetā sahitā kantā, |
| hantā ātāpī tāpaso. |
102.
| 6917 Samacitto samasamo, |
| asahāyo dayālayo; |
| Accherasatto akuho, |
| katāvī isisattamo. |
103.
| 6918 Nittiṇṇakaṅkho nimmāno, |
| appameyyo anūpamo; |
| Sabbavākyapathātīto, |
| saccaneyyantagū jino. |
104.
| 6919 Sattasāravare tasmiṃ, |
| Pasādo amatāvaho; |
| Tasmā buddhe ca dhamme ca, |
| Saṃghe saddhā mahatthikā’. |
105.
| 6920 Guṇehi evamādīhi, |
| tilokasaraṇuttamaṃ; |
| Vaṇṇento parisāmajjhe, |
| akaṃ dhammakathaṃ ahaṃ. |
106.
| 6921 Tato cutāhaṃ tusite, |
| anubhotvā mahāsukhaṃ; |
| Tato cuto manussesu, |
| jāto homi sugandhiko. |
107.
| 6922 Nissāso mukhagandho ca, |
| dehagandho tatheva me; |
| Sedagandho ca satataṃ, |
| sabbagandhova hoti me. |
108.
| 6923 Mukhagandho sadā mayhaṃ, |
| padumuppalacampako; |
| Parisanto sadā vāti, |
| sarīro ca tatheva me. |
109.
| 6924 Guṇatthavassa sabbantaṃ, |
| Phalaṃ tu paramabbhutaṃ; |
| Ekaggamanasā sabbe, |
| Vaṇṇayissaṃ suṇātha me. |
110.
| 6925 Guṇaṃ buddhassa vatvāna, |
| hitāya ca na sadisaṃ; |
| Sukhito homi sabbattha, |
| saṃgho vīrasamāyuto. |
111.
| 6926 Yasassī sukhito kanto, |
| jutimā piyadassano; |
| Vattā aparibhūto ca, |
| niddoso paññavā tathā. |
112.
| 6927 Khīṇe āyusi nibbānaṃ, |
| sulabhaṃ buddhabhattino; |
| Tesaṃ hetuṃ pavakkhāmi, |
| taṃ suṇātha yathātathaṃ. |
113.
| 6928 Santaṃ yasaṃ bhagavato, |
| vidhinā abhivādayaṃ; |
| Tattha tatthūpapannopi, |
| yasassī tena homahaṃ. |
114.
| 6929 Dukkhassantakaraṃ buddhaṃ, |
| dhammaṃ santamasaṅkhataṃ; |
| Vaṇṇayaṃ sukhado āsiṃ, |
| sattānaṃ sukhito tato. |
115.
| 6930 Guṇaṃ vadanto buddhassa, |
| buddhapītisamāyuto; |
| Sakantiṃ parakantiñca, |
| janayiṃ tena kantimā. |
116.
| 6931 Jino te titthikākiṇṇe, |
| abhibhuyya kutitthiye; |
| Guṇaṃ vadanto jotesiṃ, |
| nāyakaṃ jutimā tato. |
117.
| 6932 Piyakārī janassāpi, |
| sambuddhassa guṇaṃ vadaṃ; |
| Saradova sasaṅkohaṃ, |
| tenāsiṃ piyadassano. |
118.
| 6933 Yathāsattivasenāhaṃ, |
| sabbavācāhi santhaviṃ; |
| Sugataṃ tena vāgiso, |
| vicittapaṭibhānavā. |
119.
| 6934 Ye bālā vimatiṃ pattā, |
| paribhonti mahāmuniṃ; |
| Niggahiṃ te saddhammena, |
| paribhūto na tenahaṃ. |
120.
| 6935 Buddhavaṇṇena sattānaṃ, |
| kilese apanesahaṃ; |
| Nikkilesamano homi, |
| tassa kammassa vāhasā. |
121.
| 6936 Sotūnaṃ vuddhimajaniṃ, |
| buddhānussatidesako; |
| Tenāhamāsiṃ sappañño, |
| nipuṇatthavipassako. |
122.
| 6937 Sabbāsavaparikkhīṇo, |
| tiṇṇasaṃsārasāgaro; |
| Sikhīva anupādāno, |
| pāpuṇissāmi nibbutiṃ. |
123.
| 6938 Imasmiṃyeva kappasmiṃ, |
| yamahaṃ santhaviṃ jinaṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhavaṇṇassidaṃ phalaṃ. |
124.
| 6939 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
125.
| 6940 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
126.
| 6941 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (5575) |
6942 Itthaṃ sudaṃ āyasmā sugandho thero imā gāthāyo abhāsitthāti.
6943 Sugandhattherassāpadānaṃ dasamaṃ.
6944 Tiṇadāyakavaggo tepaññāsamo.
6945 Tassuddānaṃ
| 6946 Tiṇado mañcado ceva, |
| saraṇabbhañjanappado; |
| Supaṭo daṇḍadāyī ca, |
| nelapūjī tatheva ca. |
| 6947 Bodhisammajjako maṇḍo, |
| sugandho dasamoti ca; |
| Gāthāsataṃ satevīsaṃ, |
| gaṇitañcettha sabbaso. |