-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
51.6 Mātuluṅgaphaladāyakattheraapadāna
Kaṇikāravagga
Mātuluṅgaphaladāyakattheraapadāna
68.
| 6645 “Kaṇikāraṃva jalitaṃ, |
| puṇṇamāyeva candimaṃ; |
| Jalantaṃ dīparukkhaṃva, |
| addasaṃ lokanāyakaṃ. |
69.
| 6646 Mātuluṅgaphalaṃ gayha, |
| adāsiṃ satthuno ahaṃ; |
| Dakkhiṇeyyassa vīrassa, |
| pasanno sehi pāṇibhi. |
70.
| 6647 Ekatiṃse ito kappe, |
| yaṃ phalaṃ adadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| phaladānassidaṃ phalaṃ. |
71.
| 6648 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
72.
| 6649 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
73.
| 6650 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
6651 Itthaṃ sudaṃ āyasmā mātuluṅgaphaladāyako thero imā gāthāyo abhāsitthāti.
6652 Mātuluṅgaphaladāyakattherassāpadānaṃ chaṭṭhaṃ.