-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
51.10 Nāḷikeraphaladāyakattheraapadāna
Kaṇikāravagga
Nāḷikeraphaladāyakattheraapadāna
91.
| 6676 “Nagare bandhumatiyā, |
| ārāmiko ahaṃ tadā; |
| Addasaṃ virajaṃ buddhaṃ, |
| gacchantaṃ anilañjase. |
92.
| 6677 Nāḷikeraphalaṃ gayha, |
| buddhaseṭṭhassadāsahaṃ; |
| Ākāse ṭhitako santo, |
| paṭiggaṇhi mahāyaso. |
93.
| 6678 Vittisañjanano mayhaṃ, |
| diṭṭhadhammasukhāvaho; |
| Phalaṃ buddhassa datvāna, |
| vippasannena cetasā. |
94.
| 6679 Adhigacchiṃ tadā pītiṃ, |
| vipulañca sukhuttamaṃ; |
| Uppajjateva ratanaṃ, |
| nibbattassa tahiṃ tahiṃ. |
95.
| 6680 Ekanavutito kappe, |
| yaṃ phalaṃ adadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| phaladānassidaṃ phalaṃ. |
96.
| 6681 Dibbacakkhu visuddhaṃ me, |
| samādhikusalo ahaṃ; |
| Abhiññāpāramippatto, |
| phaladānassidaṃ phalaṃ. |
97.
| 6682 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
98.
| 6683 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
99.
| 6684 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (5366) |
6685 Itthaṃ sudaṃ āyasmā nāḷikeraphaladāyako thero imā gāthāyo abhāsitthāti.
6686 Nāḷikeraphaladāyakattherassāpadānaṃ dasamaṃ.
6687 Kaṇikāravaggo ekapaññāsamo.
6688 Tassuddānaṃ
| 6689 Kaṇikārekapattā ca, |
| kāsumārī tathāvaṭā; |
| Pādañca mātuluṅgañca, |
| ajelīmodameva ca. |
| 6690 Tālaṃ tathā nāḷikeraṃ, |
| gāthāyo gaṇitā viha; |
| Ekaṃ gāthāsataṃ hoti, |
| ūnādhikavivajjitaṃ. |