-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
48.6 Kusaṭṭhakadāyakattheraapadāna
Naḷamālivagga
Kusaṭṭhakadāyakattheraapadāna
56.
| 6131 “Kassapassa bhagavato, |
| brāhmaṇassa vusīmato; |
| Pasannacitto sumano, |
| kusaṭṭhakamadāsahaṃ. |
57.
| 6132 Imasmiṃyeva kappasmiṃ, |
| kusaṭṭhakamadāsahaṃ; |
| Duggatiṃ nābhijānāmi, |
| kusaṭṭhakassidaṃ phalaṃ. |
58.
| 6133 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
59.
| 6134 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
60.
| 6135 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
6136 Itthaṃ sudaṃ āyasmā kusaṭṭhakadāyako thero imā gāthāyo abhāsitthāti.
6137 Kusaṭṭhakadāyakattherassāpadānaṃ chaṭṭhaṃ.