-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
47.10 Nimittabyākaraṇiyattheraapadāna
Sālakusumiyavagga
Nimittabyākaraṇiyattheraapadāna
59.
| 6046 “Ajjhogāhetvā himavaṃ, |
| mante vāce mahaṃ tadā; |
| Catupaññāsasahassāni, |
| sissā mayhaṃ upaṭṭhahuṃ. |
60.
| 6047 Adhitā vedagū sabbe, |
| chaḷaṅge pāramiṃ gatā; |
| Sakavijjāhupatthaddhā, |
| himavante vasanti te. |
61.
| 6048 Cavitvā tusitā kāyā, |
| devaputto mahāyaso; |
| Uppajji mātukucchismiṃ, |
| sampajāno patissato. |
62.
| 6049 Sambuddhe upapajjante, |
| dasasahassi kampatha; |
| Andhā cakkhuṃ alabhiṃsu, |
| uppajjantamhi nāyake. |
63.
| 6050 Sabbākāraṃ pakampittha, |
| kevalā vasudhā ayaṃ; |
| Nigghosasaddaṃ sutvāna, |
| ubbijjiṃsu mahājanā. |
64.
| 6051 Sabbe janā samāgamma, |
| āgacchuṃ mama santikaṃ; |
| ‘Vasudhāyaṃ pakampittha, |
| kiṃ vipāko bhavissati’. |
65.
| 6052 Avacāsiṃ tadā tesaṃ, |
| ‘mā bhetha natthi vo bhayaṃ; |
| Vissatthā hotha sabbepi, |
| uppādoyaṃ suvatthiko. |
66.
| 6053 Aṭṭhahetūhi samphussa, |
| vasudhāyaṃ pakampati; |
| Tathā nimittā dissanti, |
| obhāso vipulo mahā. |
67.
| 6054 Asaṃsayaṃ buddhaseṭṭho, |
| uppajjissati cakkhumā’; |
| Saññāpetvāna janataṃ, |
| pañca sīle kathesahaṃ. |
68.
| 6055 Sutvāna pañca sīlāni, |
| buddhuppādañca dullabhaṃ; |
| Ubbegajātā sumanā, |
| tuṭṭhahaṭṭhā ahaṃsu te. |
69.
| 6056 Dvenavute ito kappe, |
| yaṃ nimittaṃ viyākariṃ; |
| Duggatiṃ nābhijānāmi, |
| byākaraṇassidaṃ phalaṃ. |
70.
| 6057 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
71.
| 6058 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
72.
| 6059 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (4843) |
6060 Itthaṃ sudaṃ āyasmā nimittabyākaraṇiyo thero imā gāthāyo abhāsitthāti.
6061 Nimittabyākaraṇiyattherassāpadānaṃ dasamaṃ.
6062 Sālakusumiyavaggo sattacattālīsamo.
6063 Tassuddānaṃ
| 6064 Sālakusumiyo thero, |
| pūjā nibbāpakopi ca; |
| Setudo tālavaṇṭī ca, |
| avaṭalabujappado. |
| 6065 Pilakkhapaṭibhānī ca, |
| veyyākaraṇiyo dijo; |
| Dvesattati ca gāthāyo, |
| gaṇitāyo vibhāvibhi. |