-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
45.4 Bhallātadāyakattheraapadāna
Vibhītakavagga
Bhallātadāyakattheraapadāna
22.
| 5802 “Suvaṇṇavaṇṇaṃ sambuddhaṃ, |
| Dvattiṃsavaralakkhaṇaṃ; |
| Vipinaggena gacchantaṃ, |
| Sālarājaṃva phullitaṃ. |
23.
| 5803 Tiṇattharaṃ paññāpetvā, |
| buddhaseṭṭhaṃ ayācahaṃ; |
| ‘Anukampatu maṃ buddho, |
| bhikkhaṃ icchāmi dātave’. |
24.
| 5804 Anukampako kāruṇiko, |
| atthadassī mahāyaso; |
| Mama saṅkappamaññāya, |
| orūhi mama assame. |
25.
| 5805 Orohitvāna sambuddho, |
| nisīdi paṇṇasanthare; |
| Bhallātakaṃ gahetvāna, |
| buddhaseṭṭhassadāsahaṃ. |
26.
| 5806 Mama nijjhāyamānassa, |
| paribhuñji tadā jino; |
| Tattha cittaṃ pasādetvā, |
| abhivandiṃ tadā jinaṃ. |
27.
| 5807 Aṭṭhārase kappasate, |
| yaṃ phalamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| phaladānassidaṃ phalaṃ. |
28.
| 5808 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
29.
| 5809 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
30.
| 5810 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
5811 Itthaṃ sudaṃ āyasmā bhallātadāyako thero imā gāthāyo abhāsitthāti.
5812 Bhallātadāyakattherassāpadānaṃ catutthaṃ.