-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
41.1 Tissametteyyattheraapadāna
Metteyyavagga
Tissametteyyattheraapadāna
1.
| 4847 “Pabbhārakūṭaṃ nissāya, |
| sobhito nāma tāpaso; |
| Pavattaphalaṃ bhuñjitvā, |
| vasati pabbatantare. |
2.
| 4848 Aggiṃ dāruṃ āharitvā, |
| ujjālesiṃ ahaṃ tadā; |
| Uttamatthaṃ gavesanto, |
| brahmalokūpapattiyā. |
3.
| 4849 Padumuttaro lokavidū, |
| āhutīnaṃ paṭiggaho; |
| Mamuddharitukāmo so, |
| āgacchi mama santike. |
4.
| 4850 ‘Kiṃ karosi mahāpuñña, |
| dehi me aggidārukaṃ; |
| Ahamaggiṃ paricare, |
| tato me suddhi hohiti’. |
5.
| 4851 ‘Subhaddako tvaṃ manuje, |
| devate tvaṃ pajānasi; |
| Tuvaṃ aggiṃ paricara, |
| handa te aggidārukaṃ’. |
6.
| 4852 Tato kaṭṭhaṃ gahetvāna, |
| aggiṃ ujjālayī jino; |
| Na tattha kaṭṭhaṃ pajjhāyi, |
| pāṭiheraṃ mahesino. |
7.
| 4853 ‘Na te aggi pajjalati, |
| āhutī te na vijjati; |
| Niratthakaṃ vataṃ tuyhaṃ, |
| aggiṃ paricarassu me’. |
8.
| 4854 ‘Kīdiso so mahāvīra, |
| aggi tava pavuccati; |
| Mayhampi kathayassetaṃ, |
| ubho paricarāmase’. |
9.
| 4855 ‘Hetudhammanirodhāya, |
| kilesasamaṇāya ca; |
| Issāmacchariyaṃ hitvā, |
| tayo ete mamāhutī’. |
10.
| 4856 ‘Kīdiso tvaṃ mahāvīra, |
| kathaṃ gottosi mārisa; |
| Ācārapaṭipatti te, |
| bāḷhaṃ kho mama ruccati’. |
11.
| 4857 ‘Khattiyamhi kule jāto, |
| abhiññāpāramiṃ gato; |
| Sabbāsavaparikkhīṇo, |
| natthi dāni punabbhavo’. |
12.
| 4858 ‘Yadi buddhosi sabbaññū, |
| pabhaṅkara tamonuda; |
| Namassissāmi taṃ deva, |
| dukkhassantakaro tuvaṃ’. |
13.
| 4859 Pattharitvājinacammaṃ, |
| nisīdanamadāsahaṃ; |
| Nisīda nātha sabbaññu, |
| upaṭṭhissāmahaṃ tuvaṃ. |
14.
| 4860 Nisīdi bhagavā tattha, |
| ajinamhi suvitthate; |
| Nimantayitvā sambuddhaṃ, |
| pabbataṃ agamāsahaṃ. |
15.
| 4861 Khāribhārañca pūretvā, |
| tindukaphalamāhariṃ; |
| Madhunā yojayitvāna, |
| phalaṃ buddhassadāsahaṃ. |
16.
| 4862 Mama nijjhāyamānassa, |
| paribhuñji tadā jino; |
| Tattha cittaṃ pasādesiṃ, |
| pekkhanto lokanāyakaṃ. |
17.
| 4863 Padumuttaro lokavidū, |
| āhutīnaṃ paṭiggaho; |
| Mamassame nisīditvā, |
| imā gāthā abhāsatha. |
18.
| 4864 ‘Yo maṃ phalena tappesi, |
| pasanno sehi pāṇibhi; |
| Tamahaṃ kittayissāmi, |
| suṇātha mama bhāsato. |
19.
| 4865 Pañcavīsatikkhattuṃ so, |
| devarajjaṃ karissati; |
| Sahassakkhattuṃ rājā ca, |
| cakkavattī bhavissati. |
20.
| 4866 Tassa saṅkappamaññāya, |
| pubbakammasamaṅgino; |
| Annaṃ pānañca vatthañca, |
| sayanañca mahārahaṃ. |
21.
| 4867 Puññakammena saṃyuttā, |
| nibbattissanti tāvade; |
| Sadā pamudito cāyaṃ, |
| bhavissati anāmayo. |
22.
| 4868 Upapajjati yaṃ yoniṃ, |
| devattaṃ atha mānusaṃ; |
| Sabbattha sukhito hutvā, |
| manussattaṃ gamissati. |
23.
| 4869 Ajjhāyako mantadharo, |
| tiṇṇaṃ vedāna pāragū; |
| Sambuddhaṃ upagantvāna, |
| arahā so bhavissati’. |
24.
| 4870 Yato sarāmi attānaṃ, |
| yato pattosmi viññutaṃ; |
| Bhoge me ūnatā natthi, |
| phaladānassidaṃ phalaṃ. |
25.
| 4871 Varadhammamanuppatto, |
| rāgadose samūhaniṃ; |
| Sabbāsavaparikkhīṇo, |
| natthi dāni punabbhavo. |
26.
| 4872 Kilesā jhāpitā mayhaṃ, |
| bhavā sabbe samūhatā; |
| Nāgova bandhanaṃ chetvā, |
| viharāmi anāsavo. |
27.
| 4873 Svāgataṃ vata me āsi, |
| mama buddhassa santike; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanaṃ. |
28.
| 4874 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
4875 Itthaṃ sudaṃ āyasmā tissametteyyo thero imā gāthāyo abhāsitthāti.
4876 Tissametteyyattherassāpadānaṃ paṭhamaṃ.