-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
40.1.7 Byākaraṇa
Pilindavacchavagga
Pilindavacchattheraapadāna
Byākaraṇa
70.
| 4367 ‘Anūnakaṃ dānavaraṃ, |
| yo me pādāsi māṇavo; |
| Tamahaṃ kittayissāmi, |
| suṇātha mama bhāsato. |
71.
| 4368 Hatthī assā rathā pattī, |
| senā ca caturaṅginī; |
| Parivāressantimaṃ niccaṃ, |
| sabbadānassidaṃ phalaṃ. |
72.
| 4369 Hatthiyānaṃ assayānaṃ, |
| sivikā sandamānikā; |
| Upaṭṭhissantimaṃ niccaṃ, |
| sabbadānassidaṃ phalaṃ. |
73.
| 4370 Saṭṭhi rathasahassāni, |
| sabbālaṅkārabhūsitā; |
| Parivāressantimaṃ niccaṃ, |
| sabbadānassidaṃ phalaṃ. |
74.
| 4371 Saṭṭhi tūriyasahassāni, |
| bheriyo samalaṅkatā; |
| Vajjayissantimaṃ niccaṃ, |
| sabbadānassidaṃ phalaṃ. |
75.
| 4372 Chaḷāsītisahassāni, |
| nāriyo samalaṅkatā; |
| Vicittavatthābharaṇā, |
| āmukkamaṇikuṇḍalā. |
76.
| 4373 Aḷārapamhā hasulā, |
| susaññā tanumajjhimā; |
| Parivāressantimaṃ niccaṃ, |
| sabbadānassidaṃ phalaṃ. |
77.
| 4374 Tiṃsakappasahassāni, |
| devaloke ramissati; |
| Sahassakkhattuṃ devindo, |
| devarajjaṃ karissati. |
78.
| 4375 Sahassakkhattuṃ rājā ca, |
| cakkavattī bhavissati; |
| Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ. |
79.
| 4376 Devaloke vasantassa, |
| puññakammasamaṅgino; |
| Devalokapariyantaṃ, |
| ratanachattaṃ dharissati. |
80.
| 4377 Icchissati yadā chāyaṃ, |
| chadanaṃ dussapupphajaṃ; |
| Imassa cittamaññāya, |
| nibaddhaṃ chādayissati. |
81.
| 4378 Devalokā cavitvāna, |
| sukkamūlena codito; |
| Puññakammena saṃyutto, |
| brahmabandhu bhavissati. |
82.
| 4379 Kappasatasahassamhi, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
83.
| 4380 Sabbametaṃ abhiññāya, |
| gotamo sakyapuṅgavo; |
| Bhikkhusaṃghe nisīditvā, |
| etadagge ṭhapessati. |
84.
| 4381 Pilindavacchanāmena, |
| hessati satthusāvako; |
| Devānaṃ asurānañca, |
| gandhabbānañca sakkato. |
85.
| 4382 Bhikkhūnaṃ bhikkhunīnañca, |
| gihīnañca tatheva so; |
| Piyo hutvāna sabbesaṃ, |
| viharissatināsavo’. |