-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
39.4 Pilakkhaphaladāyakattheraapadāna
Avaṭaphalavagga
Pilakkhaphaladāyakattheraapadāna
21.
| 4203 “Vanantare buddhaṃ disvā, |
| atthadassiṃ mahāyasaṃ; |
| Pasannacitto sumano, |
| pilakkhassādadiṃ phalaṃ. |
22.
| 4204 Aṭṭhārase kappasate, |
| yaṃ phalamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| phaladānassidaṃ phalaṃ. |
23.
| 4205 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
24.
| 4206 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
25.
| 4207 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
4208 Itthaṃ sudaṃ āyasmā pilakkhaphaladāyako thero imā gāthāyo abhāsitthāti.
4209 Pilakkhaphaladāyakattherassāpadānaṃ catutthaṃ.