-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
38.4 Paṭṭipupphiyattheraapadāna
Bodhivandanavagga
Paṭṭipupphiyattheraapadāna
22.
| 4123 “Yadā nibbāyi sambuddho, |
| mahesī padumuttaro; |
| Samāgamma janā sabbe, |
| sarīraṃ nīharanti te. |
23.
| 4124 Nīharante sarīramhi, |
| vajjamānāsu bherisu; |
| Pasannacitto sumano, |
| paṭṭipupphaṃ apūjayiṃ. |
24.
| 4125 Satasahassito kappe, |
| yaṃ pupphamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| sarīrapūjite phalaṃ. |
25.
| 4126 Kilesā jhāpitā mayhaṃ, |
| bhavā sabbe samūhatā; |
| Nāgova bandhanaṃ chetvā, |
| viharāmi anāsavo. |
26.
| 4127 Svāgataṃ vata me āsi, |
| Mama buddhassa santike; |
| Tisso vijjā anuppattā, |
| Kataṃ buddhassa sāsanaṃ. |
27.
| 4128 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
4129 Itthaṃ sudaṃ āyasmā paṭṭipupphiyo thero imā gāthāyo abhāsitthāti.
4130 Paṭṭipupphiyattherassāpadānaṃ catutthaṃ.