-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
38.10 Kāsumāriphaladāyakattheraapadāna
Bodhivandanavagga
Kāsumāriphaladāyakattheraapadāna
53.
| 4166 “Kaṇikāraṃva jotantaṃ, |
| nisinnaṃ pabbatantare; |
| Addasaṃ virajaṃ buddhaṃ, |
| lokajeṭṭhaṃ narāsabhaṃ. |
54.
| 4167 Pasannacitto sumano, |
| sire katvāna añjaliṃ; |
| Kāsumāriphalaṃ gayha, |
| buddhaseṭṭhassadāsahaṃ. |
55.
| 4168 Ekattiṃse ito kappe, |
| yaṃ phalamadadiṃ ahaṃ; |
| Duggatiṃ nābhijānāmi, |
| phaladānassidaṃ phalaṃ. |
56.
| 4169 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
57.
| 4170 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
58.
| 4171 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (3271) |
4172 Itthaṃ sudaṃ āyasmā kāsumāriphaladāyako thero imā gāthāyo abhāsitthāti.
4173 Kāsumāriphaladāyakattherassāpadānaṃ dasamaṃ.
4174 Bodhivandanavaggo aṭṭhatiṃsatimo.
4175 Tassuddānaṃ
| 4176 Bodhi pāṭali uppalī, |
| paṭṭi ca sattapaṇṇiyo; |
| Gandhamuṭṭhi ca citako, |
| tālaṃ sumanadāmako; |
| Kāsumāriphalī ceva, |
| gāthā ekūnasaṭṭhikā. |