-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
37.8 Ekacampakapupphiyattheraapadāna
Mandāravapupphiyavagga
Ekacampakapupphiyattheraapadāna
27.
| 4073 “Upasanto ca sambuddho, |
| vasatī pabbatantare; |
| Ekacampakamādāya, |
| upagacchiṃ naruttamaṃ. |
28.
| 4074 Pasannacitto sumano, |
| paccekamunimuttamaṃ; |
| Ubhohatthehi paggayha, |
| pūjayiṃ aparājitaṃ. |
29.
| 4075 Pañcasaṭṭhimhito kappe, |
| yaṃ pupphamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
30.
| 4076 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
4077 Itthaṃ sudaṃ āyasmā ekacampakapupphiyo thero imā gāthāyo abhāsitthāti.
4078 Ekacampakapupphiyattherassāpadānaṃ aṭṭhamaṃ.