-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
37.10 Saḷalapupphiyattheraapadāna
Mandāravapupphiyavagga
Saḷalapupphiyattheraapadāna
35.
| 4085 “Candabhāgānadītīre, |
| ahosiṃ kinnaro tadā; |
| Tatthaddasaṃ devadevaṃ, |
| caṅkamantaṃ narāsabhaṃ. |
36.
| 4086 Ocinitvāna saḷalaṃ, |
| pupphaṃ buddhassadāsahaṃ; |
| Upasiṅghi mahāvīro, |
| saḷalaṃ devagandhikaṃ. |
37.
| 4087 Paṭiggahetvā sambuddho, |
| vipassī lokanāyako; |
| Upasiṅghi mahāvīro, |
| pekkhamānassa me sato. |
38.
| 4088 Pasannacitto sumano, |
| vanditvā dvipaduttamaṃ; |
| Añjaliṃ paggahetvāna, |
| puna pabbatamāruhiṃ. |
39.
| 4089 Ekanavutito kappe, |
| yaṃ pupphamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
40.
| 4090 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (3213) |
4091 Itthaṃ sudaṃ āyasmā saḷalapupphiyo thero imā gāthāyo abhāsitthāti.
4092 Saḷalapupphiyattherassāpadānaṃ dasamaṃ.
4093 Mandāravapupphiyavaggo sattatiṃsatimo.
4094 Tassuddānaṃ
| 4095 Mandāravañca kakkāru, |
| bhisakesarapupphiyo; |
| Aṅkolako kadambī ca, |
| uddālī ekacampako; |
| Timiraṃ saḷalañceva, |
| gāthā tālīsameva ca. |