-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
37.1 Mandāravapupphiyattheraapadāna
Mandāravapupphiyavagga
Mandāravapupphiyattheraapadāna
1.
| 4033 “Tāvatiṃsā idhāgantvā, |
| maṅgalo nāma māṇavo; |
| Mandāravaṃ gahetvāna, |
| vipassissa mahesino. |
2.
| 4034 Samādhinā nisinnassa, |
| matthake dhārayiṃ ahaṃ; |
| Sattāhaṃ dhārayitvāna, |
| devalokaṃ punāgamiṃ. |
3.
| 4035 Ekanavutito kappe, |
| yaṃ pupphamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
4.
| 4036 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
4037 Itthaṃ sudaṃ āyasmā mandāravapupphiyo thero imā gāthāyo abhāsitthāti.
4038 Mandāravapupphiyattherassāpadānaṃ paṭhamaṃ.