-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
36.10 Piṇḍapātikattheraapadāna
Saddasaññakavagga
Piṇḍapātikattheraapadāna
37.
| 4024 “Tisso nāmāsi sambuddho, |
| vihāsi vipine tadā; |
| Tusitā hi idhāgantvā, |
| piṇḍapātaṃ adāsahaṃ. |
38.
| 4025 Sambuddhamabhivādetvā, |
| tissaṃ nāma mahāyasaṃ; |
| Sakaṃ cittaṃ pasādetvā, |
| tusitaṃ agamāsahaṃ. |
39.
| 4026 Dvenavute ito kappe, |
| yaṃ dānamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| piṇḍapātassidaṃ phalaṃ. |
40.
| 4027 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (3173) |
4028 Itthaṃ sudaṃ āyasmā piṇḍapātiko thero imā gāthāyo abhāsitthāti.
4029 Piṇḍapātikattherassāpadānaṃ dasamaṃ.
4030 Saddasaññakavaggo chattiṃsatimo.
4031 Tassuddānaṃ
| 4032 Saddasaññī yavasiko, |
| kiṃsukoraṇḍapupphiyo; |
| Ālambano ambayāgu, |
| supuṭī mañcadāyako; |
| Saraṇaṃ piṇḍapāto ca, |
| gāthā tālīsameva ca. |