-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
35.10 Ekañjaliyattheraapadāna
Ekapadumiyavagga
Ekañjaliyattheraapadāna
63.
| 3961 “Romaso nāma sambuddho, |
| nadīkūle vasī tadā; |
| Addasaṃ virajaṃ buddhaṃ, |
| pītaraṃsiṃva bhāṇumaṃ. |
64.
| 3962 Ukkāmukhapahaṭṭhaṃva, |
| khadiraṅgārasannibhaṃ; |
| Osadhiṃva virocantaṃ, |
| ekañjalimakāsahaṃ. |
65.
| 3963 Catunnavutito kappe, |
| yaṃ añjalimakāsahaṃ; |
| Duggatiṃ nābhijānāmi, |
| añjaliyā idaṃ phalaṃ. |
66.
| 3964 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (3133) |
3965 Itthaṃ sudaṃ āyasmā ekañjaliyo thero imā gāthāyo abhāsitthāti.
3966 Ekañjaliyattherassāpadānaṃ dasamaṃ.
3967 Ekapadumiyavaggo pañcatiṃsatimo.
3968 Tassuddānaṃ
| 3969 Padumī uppalamālī, |
| dhajo kiṅkaṇikaṃ naḷaṃ; |
| Campako padumo muṭṭhi, |
| tindukekañjalī tathā; |
| Cha ca saṭṭhi ca gāthāyo, |
| gaṇitāyo vibhāvibhi. |