-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
28.10 Taraṇīyattheraapadāna
Suvaṇṇabibbohanavagga
Taraṇīyattheraapadāna
38.
| 3278 “Mahāpathamhi visame, |
| setu kārāpito mayā; |
| Taraṇatthāya lokassa, |
| pasanno sehi pāṇibhi. |
39.
| 3279 Ekanavutito kappe, |
| yo setu kārito mayā; |
| Duggatiṃ nābhijānāmi, |
| setudānassidaṃ phalaṃ. |
40.
| 3280 Pañcapaññāsito kappe, |
| eko āsiṃ samogadho; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
41.
| 3281 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (2618) |
3282 Itthaṃ sudaṃ āyasmā taraṇīyo thero imā gāthāyo abhāsitthāti.
3283
Taraṇīyattherassāpadānaṃ dasamaṃ.
Suvaṇṇabibbohanavaggo aṭṭhavīsatimo.
3284 Tassuddānaṃ
| 3285 Suvaṇṇaṃ tilamuṭṭhi ca, |
| caṅkoṭabbhañjanañjalī; |
| Potthako citamāluvā, |
| ekapuṇḍarī setunā; |
| Dvecattālīsa gāthāyo, |
| gaṇitāyo vibhāvibhīti. |
3286 Ekādasamaṃ bhāṇavāraṃ.