-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
27.1 Ākāsukkhipiyattheraapadāna
Padumukkhipavagga
Ākāsukkhipiyattheraapadāna
1.
| 3158 “Suvaṇṇavaṇṇaṃ siddhatthaṃ, |
| Gacchantaṃ antarāpaṇe; |
| Jalajagge duve gayha, |
| Upāgacchiṃ narāsabhaṃ. |
2.
| 3159 Ekañca pupphaṃ pādesu, |
| buddhaseṭṭhassa nikkhipiṃ; |
| Ekañca pupphaṃ paggayha, |
| ākāse ukkhipiṃ ahaṃ. |
3.
| 3160 Catunnavutito kappe, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| pupphadānassidaṃ phalaṃ. |
4.
| 3161 Ito chattiṃsakappamhi, |
| eko āsiṃ mahīpati; |
| Antalikkhakaro nāma, |
| cakkavattī mahabbalo. |
5.
| 3162 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
3163 Itthaṃ sudaṃ āyasmā ākāsukkhipiyo thero imā gāthāyo abhāsitthāti.
3164 Ākāsukkhipiyattherassāpadānaṃ paṭhamaṃ.