-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
22.10 Pāpanivāriyattheraapadāna
Hatthivagga
Pāpanivāriyattheraapadāna
51.
| 2890 “Piyadassissa bhagavato, |
| caṅkamaṃ sodhitaṃ mayā; |
| Naḷakehi paṭicchannaṃ, |
| vātātapanivāraṇaṃ. |
52.
| 2891 Pāpaṃ vivajjanatthāya, |
| kusalassupasampadā; |
| Kilesānaṃ pahānāya, |
| padahiṃ satthu sāsane. |
53.
| 2892 Ito ekādase kappe, |
| aggidevoti vissuto; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
54.
| 2893 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (2368) |
2894 Itthaṃ sudaṃ āyasmā pāpanivāriyo thero imā gāthāyo abhāsitthāti.
2895 Pāpanivāriyattherassāpadānaṃ dasamaṃ.
2896 Hatthivaggo bāvīsatimo.
2897 Tassuddānaṃ
| 2898 Hatthi pānadhi saccañca, |
| ekasaññi ca raṃsiko; |
| Sandhito tālavaṇṭañca, |
| tathā akkantasaññako; |
| Sappi pāpanivārī ca, |
| catuppaññāsa gāthakāti. |