-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
18.5 Sīhāsanadāyakattheraapadāna
Kumudavagga
Sīhāsanadāyakattheraapadāna
21.
| 2538 “Nibbute lokanāthamhi, |
| padumuttaranāyake; |
| Pasannacitto sumano, |
| sīhāsanamadāsahaṃ. |
22.
| 2539 Bahūhi gandhamālehi, |
| diṭṭhadhammasukhāvahe; |
| Tattha pūjañca katvāna, |
| nibbāyati bahujjano. |
23.
| 2540 Pasannacitto sumano, |
| vanditvā bodhimuttamaṃ; |
| Kappānaṃ satasahassaṃ, |
| duggatiṃ nupapajjahaṃ. |
24.
| 2541 Pannarasasahassamhi, |
| kappānaṃ aṭṭha āsu te; |
| Siluccayasanāmā ca, |
| rājāno cakkavattino. |
25.
| 2542 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2543 Itthaṃ sudaṃ āyasmā sīhāsanadāyako thero imā gāthāyo abhāsitthāti.
2544 Sīhāsanadāyakattherassāpadānaṃ pañcamaṃ.