-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
16.10 Kumudadāyakattheraapadāna
Bandhujīvakavagga
Kumudadāyakattheraapadāna
51.
| 2421 “Himavantassāvidūre, |
| mahājātassaro ahu; |
| Padumuppalasañchanno, |
| puṇḍarīkasamotthaṭo. |
52.
| 2422 Kukuttho nāma nāmena, |
| tatthāsiṃ sakuṇo tadā; |
| Sīlavā buddhisampanno, |
| puññāpuññesu kovido. |
53.
| 2423 Padumuttaro lokavidū, |
| āhutīnaṃ paṭiggaho; |
| Jātassarassāvidūre, |
| sañcarittha mahāmuni. |
54.
| 2424 Jalajaṃ kumudaṃ chetvā, |
| upanesiṃ mahesino; |
| Mama saṅkappamaññāya, |
| paṭiggahi mahāmuni. |
55.
| 2425 Tañca dānaṃ daditvāna, |
| sukkamūlena codito; |
| Kappānaṃ satasahassaṃ, |
| duggatiṃ nupapajjahaṃ. |
56.
| 2426 Soḷaseto kappasate, |
| āsuṃ varuṇanāmakā; |
| Aṭṭha ete janādhipā, |
| cakkavattī mahabbalā. |
57.
| 2427 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (2044) |
2428 Itthaṃ sudaṃ āyasmā kumudadāyako thero imā gāthāyo abhāsitthāti.
2429 Kumudadāyakattherassāpadānaṃ dasamaṃ.
2430 Bandhujīvakavaggo soḷasamo.
2431 Tassuddānaṃ
| 2432 Bandhujīvo tambapupphī, |
| vīthikakkārupupphiyo; |
| Mandāravo kadambī ca, |
| sūlako nāgapupphiyo; |
| Punnāgo komudī gāthā, |
| chappaññāsa pakittitāti. |