-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
13.1 Sereyyakattheraapadāna
Sereyyavagga
Sereyyakattheraapadāna
1.
| 2054 “Ajjhāyako mantadharo, |
| tiṇṇaṃ vedāna pāragū; |
| Abbhokāse ṭhito santo, |
| addasaṃ lokanāyakaṃ. |
2.
| 2055 Sīhaṃ yathā vanacaraṃ, |
| byaggharājaṃva nittasaṃ; |
| Tidhāpabhinnamātaṅgaṃ, |
| kuñjaraṃva mahesinaṃ. |
3.
| 2056 Sereyyakaṃ gahetvāna, |
| ākāse ukkhipiṃ ahaṃ; |
| Buddhassa ānubhāvena, |
| parivārenti sabbaso. |
4.
| 2057 Adhiṭṭhahi mahāvīro, |
| sabbaññū lokanāyako; |
| Samantā pupphacchadanā, |
| okiriṃsu narāsabhaṃ. |
5.
| 2058 Tato sā pupphakañcukā, |
| antovaṇṭā bahimukhā; |
| Sattāhaṃ chadanaṃ katvā, |
| tato antaradhāyatha. |
6.
| 2059 Tañca acchariyaṃ disvā, |
| abbhutaṃ lomahaṃsanaṃ; |
| Buddhe cittaṃ pasādesiṃ, |
| sugate lokanāyake. |
7.
| 2060 Tena cittappasādena, |
| sukkamūlena codito; |
| Kappānaṃ satasahassaṃ, |
| duggatiṃ nupapajjahaṃ. |
8.
| 2061 Pannarasasahassamhi, |
| kappānaṃ pañcavīsati; |
| Vītamalā samānā ca, |
| cakkavattī mahabbalā. |
9.
| 2062 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
2063 Itthaṃ sudaṃ āyasmā sereyyako thero imā gāthāyo abhāsitthāti.
2064 Sereyyakattherassāpadānaṃ paṭhamaṃ.