
-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.2.10 (Uttara) Pāyāsivimānavatthu
Purisavimāna
Pāyāsivagga
(Uttara) Pāyāsivimānavatthu
1108.
953 “Yā devarājassa sabhā sudhammā, |
Yatthacchati devasaṅgho samaggo; |
Tathūpamaṃ tuyhamidaṃ vimānaṃ, |
Obhāsayaṃ tiṭṭhati antalikkhe. |
1109.
954 Deviddhipattosi mahānubhāvo, |
Manussabhūto kimakāsi puññaṃ; |
Kenāsi evaṃ jalitānubhāvo, |
Vaṇṇo ca te sabbadisā pabhāsatī”ti. |
1110.
955 So devaputto attamano, |
…pe… |
yassa kammassidaṃ phalaṃ. |
1111.
956 “Ahaṃ manussesu manussabhūto, |
Rañño pāyāsissa ahosiṃ māṇavo; |
Laddhā dhanaṃ saṃvibhāgaṃ akāsiṃ, |
Piyā ca me sīlavanto ahesuṃ; |
Annañca pānañca pasannacitto, |
Sakkacca dānaṃ vipulaṃ adāsiṃ. |
1112--1113.
957 Tena metādiso vaṇṇo, |
…pe… |
Vaṇṇo ca me sabbadisā pabhāsatī”ti. |
958 Pāyāsivimānaṃ dasamaṃ.
959 Pāyāsivaggo chaṭṭho.
960 Tassuddānaṃ
961 Dve agārino phaladāyī, |
Dve upassayadāyī bhikkhāya dāyī; |
Yavapālako ceva dve, |
Kuṇḍalino pāyāsīti. |
962 Purisānaṃ dutiyo vaggo pavuccatīti.