-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
9.1 Vaḍḍhamātutherīgāthā
Navakanipāta
Vaḍḍhamātutherīgāthā
204.
| 274 “Mā su te vaḍḍha lokamhi, |
| vanatho āhu kudācanaṃ; |
| Mā puttaka punappunaṃ, |
| ahu dukkhassa bhāgimā. |
205.
| 275 Sukhañhi vaḍḍha munayo, |
| anejā chinnasaṃsayā; |
| Sītibhūtā damappattā, |
| viharanti anāsavā. |
206.
| 276 Tehānuciṇṇaṃ isībhi, |
| maggaṃ dassanapattiyā; |
| Dukkhassantakiriyāya, |
| tvaṃ vaḍḍha anubrūhaya”. |
207.
| 277 “Visāradāva bhaṇasi, |
| etamatthaṃ janetti me; |
| Maññāmi nūna māmike, |
| vanatho te na vijjati”. |
208.
| 278 “Ye keci vaḍḍha saṅkhārā, |
| hīnā ukkaṭṭhamajjhimā; |
| Aṇūpi aṇumattopi, |
| vanatho me na vijjati. |
209.
| 279 Sabbe me āsavā khīṇā, |
| appamattassa jhāyato; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanaṃ”. |
210.
| 280 “Uḷāraṃ vata me mātā, |
| patodaṃ samavassari; |
| Paramatthasañhitā gāthā, |
| yathāpi anukampikā. |
211.
| 281 Tassāhaṃ vacanaṃ sutvā, |
| anusiṭṭhiṃ janettiyā; |
| Dhammasaṃvegamāpādiṃ, |
| yogakkhemassa pattiyā. |
212.
| 282 Sohaṃ padhānapahitatto, |
| rattindivamatandito; |
| Mātarā codito santo, |
| aphusiṃ santimuttamaṃ”. |
283 … Vaḍḍhamātā therī… .
284 Navakanipāto niṭṭhito.