-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
8.1 Sīsūpacālātherīgāthā
Aṭṭhakanipāta
Sīsūpacālātherīgāthā
196.
| 264 “Bhikkhunī sīlasampannā, |
| indriyesu susaṃvutā; |
| Adhigacche padaṃ santaṃ, |
| asecanakamojavaṃ”. |
197.
| 265 “Tāvatiṃsā ca yāmā ca, |
| tusitā cāpi devatā; |
| Nimmānaratino devā, |
| ye devā vasavattino; |
| Tattha cittaṃ paṇīdhehi, |
| yattha te vusitaṃ pure”. |
198.
| 266 “Tāvatiṃsā ca yāmā ca, |
| tusitā cāpi devatā; |
| Nimmānaratino devā, |
| ye devā vasavattino. |
199.
| 267 Kālaṃ kālaṃ bhavābhavaṃ, |
| sakkāyasmiṃ purakkhatā; |
| Avītivattā sakkāyaṃ, |
| jātimaraṇasārino. |
200.
| 268 Sabbo ādīpito loko, |
| sabbo loko padīpito; |
| Sabbo pajjalito loko, |
| sabbo loko pakampito. |
201.
| 269 Akampiyaṃ atuliyaṃ, |
| aputhujjanasevitaṃ; |
| Buddho dhammamadesesi, |
| tattha me nirato mano. |
202.
| 270 Tassāhaṃ vacanaṃ sutvā, |
| vihariṃ sāsane ratā; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanaṃ. |
203.
| 271 Sabbattha vihatā nandī, |
| tamokhandho padālito; |
| Evaṃ jānāhi pāpima, |
| nihato tvamasi antaka”. |
272 … Sīsūpacālā therī… .
273 Aṭṭhakanipāto niṭṭhito.