-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
7.1 Uttarātherīgāthā
Sattakanipāta
Uttarātherīgāthā
175.
| 239 “Musalāni gahetvāna, |
| dhaññaṃ koṭṭenti māṇavā; |
| Puttadārāni posentā, |
| dhanaṃ vindanti māṇavā. |
176.
| 240 Ghaṭetha buddhasāsane, |
| yaṃ katvā nānutappati; |
| Khippaṃ pādāni dhovitvā, |
| ekamantaṃ nisīdatha. |
177.
| 241 Cittaṃ upaṭṭhapetvāna, |
| ekaggaṃ susamāhitaṃ; |
| Paccavekkhatha saṅkhāre, |
| parato no ca attato”. |
178.
| 242 “Tassāhaṃ vacanaṃ sutvā, |
| paṭācārānusāsaniṃ; |
| Pāde pakkhālayitvāna, |
| ekamante upāvisiṃ. |
179.
| 243 Rattiyā purime yāme, |
| pubbajātimanussariṃ; |
| Rattiyā majjhime yāme, |
| dibbacakkhuṃ visodhayiṃ. |
180.
| 244 Rattiyā pacchime yāme, |
| tamokhandhaṃ padālayiṃ; |
| Tevijjā atha vuṭṭhāsiṃ, |
| katā te anusāsanī. |
181.
| 245 Sakkaṃva devā tidasā, |
| saṅgāme aparājitaṃ; |
| Purakkhatvā vihassāmi, |
| tevijjāmhi anāsavā”. |
246 … Uttarā therī… .