-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
4.1 Bhaddākāpilānītherīgāthā
Catukkanipāta
Bhaddākāpilānītherīgāthā
63.
| 103 “Putto buddhassa dāyādo, |
| kassapo susamāhito; |
| Pubbenivāsaṃ yovedi, |
| saggāpāyañca passati. |
64.
| 104 Atho jātikkhayaṃ patto, |
| abhiññāvosito muni; |
| Etāhi tīhi vijjāhi, |
| tevijjo hoti brāhmaṇo. |
65.
| 105 Tatheva bhaddā kāpilānī, |
| tevijjā maccuhāyinī; |
| Dhāreti antimaṃ dehaṃ, |
| jetvā māraṃ savāhiniṃ. |
66.
| 106 Disvā ādīnavaṃ loke, |
| ubho pabbajitā mayaṃ; |
| Tyamha khīṇāsavā dantā, |
| sītibhūtamha nibbutā”ti. |
107 … Bhaddā kāpilānī therī… .
108 Catukkanipāto niṭṭhito.