-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.4 Aḍḍhakāsitherīgāthā
Dukanipāta
Aḍḍhakāsitherīgāthā
25.
| 48 “Yāva kāsijanapado, |
| suṅko me tatthako ahu; |
| Taṃ katvā negamo agghaṃ, |
| aḍḍhenagghaṃ ṭhapesi maṃ. |
26.
| 49 Atha nibbindahaṃ rūpe, |
| nibbindañca virajjahaṃ; |
| Mā puna jātisaṃsāraṃ, |
| sandhāveyyaṃ punappunaṃ; |
| Tisso vijjā sacchikatā, |
| kataṃ buddhassa sāsanan”ti. |
50 … Aḍḍhakāsi therī… .