-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
2.10 Sāmātherīgāthā
Dukanipāta
Sāmātherīgāthā
37.
| 66 “Catukkhattuṃ pañcakkhattuṃ, |
| vihārā upanikkhamiṃ; |
| Aladdhā cetaso santiṃ, |
| citte avasavattinī; |
| Tassā me aṭṭhamī ratti, |
| yato taṇhā samūhatā. |
38.
| 67 Bahūhi dukkhadhammehi, |
| appamādaratāya me; |
| Taṇhakkhayo anuppatto, |
| kataṃ buddhassa sāsanan”ti. |
68 … Sāmā therī… .
69 Dukanipāto niṭṭhito.