-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
16.1 Sumedhātherīgāthā
Mahānipāta
Sumedhātherīgāthā
450.
| 538 Mantāvatiyā nagare, |
| Rañño koñcassa aggamahesiyā; |
| Dhītā āsiṃ sumedhā, |
| Pasāditā sāsanakarehi. |
451.
| 539 Sīlavatī cittakathā, |
| Bahussutā buddhasāsane vinitā; |
| Mātāpitaro upagamma, |
| Bhaṇati “ubhayo nisāmetha. |
452.
| 540 Nibbānābhiratāhaṃ, |
| Asassataṃ bhavagataṃ yadipi dibbaṃ; |
| Kimaṅgaṃ pana tucchā kāmā, |
| Appassādā bahuvighātā. |
453.
| 541 Kāmā kaṭukā āsī, |
| Visūpamā yesu mucchitā bālā; |
| Te dīgharattaṃ niraye, |
| Samappitā haññante dukkhitā. |
454.
| 542 Socanti pāpakammā, |
| Vinipāte pāpavaddhino sadā; |
| Kāyena ca vācāya ca, |
| Manasā ca asaṃvutā bālā. |
455.
| 543 Bālā te duppaññā, |
| Acetanā dukkhasamudayoruddhā; |
| Desente ajānantā, |
| Na bujjhare ariyasaccāni. |
456.
| 544 Saccāni amma buddhavaradesitāni, |
| Te bahutarā ajānantā ye; |
| Abhinandanti bhavagataṃ, |
| Pihenti devesu upapattiṃ. |
457.
| 545 Devesupi upapatti, |
| Asassatā bhavagate aniccamhi; |
| Na ca santasanti bālā, |
| Punappunaṃ jāyitabbassa. |
458.
| 546 Cattāro vinipātā, |
| Duve ca gatiyo kathañci labbhanti; |
| Na ca vinipātagatānaṃ, |
| Pabbajjā atthi nirayesu. |
459.
| 547 Anujānātha maṃ ubhayo, |
| Pabbajituṃ dasabalassa pāvacane; |
| Appossukkā ghaṭissaṃ, |
| Jātimaraṇappahānāya. |
460.
| 548 Kiṃ bhavagate abhinanditena, |
| Kāyakalinā asārena; |
| Bhavataṇhāya nirodhā, |
| Anujānātha pabbajissāmi. |
461.
| 549 Buddhānaṃ uppādo vivajjito, |
| Akkhaṇo khaṇo laddho; |
| Sīlāni brahmacariyaṃ, |
| Yāvajīvaṃ na dūseyyaṃ”. |
462.
| 550 Evaṃ bhaṇati sumedhā, |
| Mātāpitaro “na tāva āhāraṃ; |
| Āharissaṃ gahaṭṭhā, |
| Maraṇavasaṃ gatāva hessāmi”. |
463.
| 551 Mātā dukkhitā rodati pitā ca, |
| Assā sabbaso samabhihato; |
| Ghaṭenti saññāpetuṃ, |
| Pāsādatale chamāpatitaṃ. |
464.
| 552 “Uṭṭhehi puttaka kiṃ soci, |
| Tena dinnāsi vāraṇavatimhi; |
| Rājā anīkaratto, |
| Abhirūpo tassa tvaṃ dinnā. |
465.
| 553 Aggamahesī bhavissasi, |
| Anikarattassa rājino bhariyā; |
| Sīlāni brahmacariyaṃ, |
| Pabbajjā dukkarā puttaka. |
466.
| 554 Rajje āṇā dhanamissariyaṃ, |
| Bhogā sukhā daharikāsi; |
| Bhuñjāhi kāmabhoge, |
| Vāreyyaṃ hotu te putta”. |
467.
| 555 Atha ne bhaṇati sumedhā, |
| “Mā edisikāni bhavagatamasāraṃ; |
| Pabbajjā vā hohiti, |
| Maraṇaṃ vā me na ceva vāreyyaṃ. |
468.
| 556 Kimiva pūtikāyamasuciṃ, |
| Savanagandhaṃ bhayānakaṃ kuṇapaṃ; |
| Abhisaṃviseyyaṃ bhastaṃ, |
| Asakiṃ paggharitaṃ asucipuṇṇaṃ. |
469.
| 557 Kimiva tahaṃ jānantī, |
| Vikūlakaṃ maṃsasoṇitupalittaṃ; |
| Kimikulālayaṃ sakuṇabhattaṃ, |
| Kaḷevaraṃ kissa diyyati. |
470.
| 558 Nibbuyhati susānaṃ, |
| Aciraṃ kāyo apetaviññāṇo; |
| Chuddho kaḷiṅgaraṃ viya, |
| Jigucchamānehi ñātīhi. |
471.
| 559 Chuddhūna naṃ susāne, |
| Parabhattaṃ nhāyanti jigucchantā; |
| Niyakā mātāpitaro, |
| Kiṃ pana sādhāraṇā janatā. |
472.
| 560 Ajjhositā asāre, |
| Kaḷevare aṭṭhinhārusaṃghāte; |
| Kheḷassuccārassava, |
| Paripuṇṇe pūtikāyamhi. |
473.
| 561 Yo naṃ vinibbhujitvā, |
| Abbhantaramassa bāhiraṃ kayirā; |
| Gandhassa asahamānā, |
| Sakāpi mātā jiguccheyya. |
474.
| 562 Khandhadhātuāyatanaṃ, |
| Saṅkhataṃ jātimūlakaṃ dukkhaṃ; |
| Yoniso anuvicinantī, |
| Vāreyyaṃ kissa iccheyyaṃ. |
475.
| 563 Divase divase tisatti, |
| Satāni navanavā pateyyuṃ kāyamhi; |
| Vassasatampi ca ghāto, |
| Seyyo dukkhassa cevaṃ khayo. |
476.
| 564 Ajjhupagacche ghātaṃ, |
| Yo viññāyevaṃ satthuno vacanaṃ; |
| ‘Dīgho tesaṃ saṃsāro, |
| Punappunaṃ haññamānānaṃ’. |
477.
| 565 Devesu manussesu ca, |
| Tiracchānayoniyā asurakāye; |
| Petesu ca nirayesu ca, |
| Aparimitā dissare ghātā. |
478.
| 566 Ghātā nirayesu bahū, |
| Vinipātagatassa pīḷiyamānassa; |
| Devesupi attāṇaṃ, |
| Nibbānasukhā paraṃ natthi. |
479.
| 567 Pattā te nibbānaṃ, |
| Ye yuttā dasabalassa pāvacane; |
| Appossukkā ghaṭenti, |
| Jātimaraṇappahānāya. |
480.
| 568 Ajjeva tātabhinikkha- |
| Missaṃ bhogehi kiṃ asārehi; |
| Nibbinnā me kāmā, |
| Vantasamā tālavatthukatā”. |
481.
| 569 Sā cevaṃ bhaṇati pitara- |
| Manīkaratto ca yassa sā dinnā; |
| Upayāsi vāraṇavate, |
| Vāreyyamupaṭṭhite kāle. |
482.
| 570 Atha asitanicitamuduke, |
| Kese khaggena chindiya sumedhā; |
| Pāsādaṃ pidahitvā, |
| Paṭhamajjhānaṃ samāpajji. |
483.
| 571 Sā ca tahiṃ samāpannā, |
| Anīkaratto ca āgato nagaraṃ; |
| Pāsāde ca sumedhā, |
| Aniccasaññaṃ subhāveti. |
484.
| 572 Sā ca manasi karoti, |
| Anīkaratto ca āruhī turitaṃ; |
| Maṇikanakabhūsitaṅgo, |
| Katañjalī yācati sumedhaṃ. |
485.
| 573 “Rajje āṇādhanamissa- |
| Riyaṃ bhogā sukhā daharikāsi; |
| Bhuñjāhi kāmabhoge, |
| Kāmasukhā dullabhā loke. |
486.
| 574 Nissaṭṭhaṃ te rajjaṃ, |
| Bhoge bhuñjassu dehi dānāni; |
| Mā dummanā ahosi, |
| Mātāpitaro te dukkhitā”. |
487.
| 575 Taṃ taṃ bhaṇati sumedhā, |
| Kāmehi anatthikā vigatamohā; |
| “Mā kāme abhinandi, |
| Kāmesvādīnavaṃ passa. |
488.
| 576 Cātuddīpo rājā, |
| Mandhātā āsi kāmabhoginamaggo; |
| Atitto kālaṅkato, |
| Na cassa paripūritā icchā. |
489.
| 577 Satta ratanāni vasseyya, |
| Vuṭṭhimā dasadisā samantena; |
| Na catthi titti kāmānaṃ, |
| Atittāva maranti narā. |
490.
| 578 Asisūnūpamā kāmā, |
| kāmā sappasiropamā; |
| Ukkopamā anudahanti, |
| aṭṭhikaṅkala sannibhā. |
491.
| 579 Aniccā adhuvā kāmā, |
| bahudukkhā mahāvisā; |
| Ayoguḷova santatto, |
| aghamūlā dukhapphalā. |
492.
| 580 Rukkhapphalūpamā kāmā, |
| maṃsapesūpamā dukhā; |
| Supinopamā vañcaniyā, |
| kāmā yācitakūpamā. |
493.
| 581 Sattisūlūpamā kāmā, |
| rogo gaṇḍo aghaṃ nighaṃ; |
| Aṅgārakāsusadisā, |
| aghamūlaṃ bhayaṃ vadho. |
494.
| 582 Evaṃ bahudukkhā kāmā, |
| akkhātā antarāyikā; |
| Gacchatha na me bhavagate, |
| vissāso atthi attano. |
495.
| 583 Kiṃ mama paro karissati, |
| Attano sīsamhi ḍayhamānamhi; |
| Anubandhe jarāmaraṇe, |
| Tassa ghātāya ghaṭitabbaṃ”. |
496.
| 584 Dvāraṃ apāpuritvānahaṃ, |
| Mātāpitaro anīkarattañca; |
| Disvāna chamaṃ nisinne, |
| Rodante idamavocaṃ. |
497.
| 585 “Dīgho bālānaṃ saṃsāro, |
| Punappunañca rodataṃ; |
| Anamatagge pitu maraṇe, |
| Bhātu vadhe attano ca vadhe. |
498.
| 586 Assu thaññaṃ rudhiraṃ, |
| Saṃsāraṃ anamataggato saratha; |
| Sattānaṃ saṃsarataṃ, |
| Sarāhi aṭṭhīnañca sannicayaṃ. |
499.
| 587 Sara caturodadhī, |
| Upanīte assuthaññarudhiramhi; |
| Sara ekakappamaṭṭhīnaṃ, |
| Sañcayaṃ vipulena samaṃ. |
500.
| 588 Anamatagge saṃsarato, |
| Mahiṃ jambudīpamupanītaṃ; |
| Kolaṭṭhimattaguḷikā, |
| Mātā mātusveva nappahonti. |
501.
| 589 Tiṇakaṭṭhasākhāpalāsaṃ, |
| Upanītaṃ anamataggato sara; |
| Caturaṅgulikā ghaṭikā, |
| Pitupitusveva nappahonti. |
502.
| 590 Sara kāṇakacchapaṃ pubba- |
| Samudde aparato ca yugachiddaṃ; |
| Siraṃ tassa ca paṭimukkaṃ, |
| Manussalābhamhi opammaṃ. |
503.
| 591 Sara rūpaṃ pheṇapiṇḍopa- |
| Massa kāyakalino asārassa; |
| Khandhe passa anicce, |
| Sarāhi niraye bahuvighāte. |
504.
| 592 Sara kaṭasiṃ vaḍḍhente, |
| Punappunaṃ tāsu tāsu jātīsu; |
| Sara kumbhīlabhayāni ca, |
| Sarāhi cattāri saccāni. |
505.
| 593 Amatamhi vijjamāne, |
| Kiṃ tava pañcakaṭukena pītena; |
| Sabbā hi kāmaratiyo, |
| Kaṭukatarā pañcakaṭukena. |
506.
| 594 Amatamhi vijjamāne, |
| Kiṃ tava kāmehi ye pariḷāhā; |
| Sabbā hi kāmaratiyo, |
| Jalitā kuthitā kampitā santāpitā. |
507.
| 595 Asapattamhi samāne, |
| Kiṃ tava kāmehi ye bahusapattā; |
| Rājaggicoraudakappiyehi, |
| Sādhāraṇā kāmā bahusapattā. |
508.
| 596 Mokkhamhi vijjamāne, |
| Kiṃ tava kāmehi yesu vadhabandho; |
| Kāmesu hi asakāmā, |
| Vadhabandhadukhāni anubhonti. |
509.
| 597 Ādīpitā tiṇukkā, |
| Gaṇhantaṃ dahanti neva muñcantaṃ; |
| Ukkopamā hi kāmā, |
| Dahanti ye te na muñcanti. |
510.
| 598 Mā appakassa hetu, |
| Kāmasukhassa vipulaṃ jahī sukhaṃ; |
| Mā puthulomova baḷisaṃ, |
| Gilitvā pacchā vihaññasi. |
511.
| 599 Kāmaṃ kāmesu damassu, |
| Tāva sunakhova saṅkhalābaddho; |
| Kāhinti khu taṃ kāmā, |
| Chātā sunakhaṃva caṇḍālā. |
512.
| 600 Aparimitañca dukkhaṃ, |
| Bahūni ca cittadomanassāni; |
| Anubhohisi kāmayutto, |
| Paṭinissaja addhuve kāme. |
513.
| 601 Ajaramhi vijjamāne, |
| Kiṃ tava kāmehi yesu jarā; |
| Maraṇabyādhigahitā, |
| Sabbā sabbattha jātiyo. |
514.
| 602 Idamajaramidamamaraṃ, |
| Idamajarāmaraṃ padamasokaṃ; |
| Asapattamasambādhaṃ, |
| Akhalitamabhayaṃ nirupatāpaṃ. |
515.
| 603 Adhigatamidaṃ bahūhi, |
| Amataṃ ajjāpi ca labhanīyamidaṃ; |
| Yo yoniso payuñjati, |
| Na ca sakkā aghaṭamānena”. |
516.
| 604 Evaṃ bhaṇati sumedhā, |
| Saṅkhāragate ratiṃ alabhamānā; |
| Anunentī anikarattaṃ, |
| Kese ca chamaṃ khipi sumedhā. |
517.
| 605 Uṭṭhāya anikaratto, |
| Pañjaliko yācatassā pitaraṃ so; |
| “Vissajjetha sumedhaṃ, |
| Pabbajituṃ vimokkhasaccadassā”. |
518.
| 606 Vissajjitā mātāpitūhi, |
| pabbaji sokabhayabhītā; |
| Cha abhiññā sacchikatā, |
| aggaphalaṃ sikkhamānāya. |
519.
| 607 Acchariyamabbhutaṃ taṃ, |
| Nibbānaṃ āsi rājakaññāya; |
| Pubbenivāsacaritaṃ, |
| Yathā byākari pacchime kāle. |
520.
| 608 “Bhagavati koṇāgamane, |
| Saṃghārāmamhi navanivesamhi; |
| Sakhiyo tisso janiyo, |
| Vihāradānaṃ adāsimha. |
521.
| 609 Dasakkhattuṃ satakkhattuṃ, |
| Dasasatakkhattuṃ satāni ca satakkhattuṃ; |
| Devesu uppajjimha, |
| Ko pana vādo manussesu. |
522.
| 610 Devesu mahiddhikā ahumha, |
| Mānusakamhi ko pana vādo; |
| Sattaratanassa mahesī, |
| Itthiratanaṃ ahaṃ āsiṃ. |
523.
| 611 So hetu so pabhavo, |
| Taṃ mūlaṃ sāva sāsane khantī; |
| Taṃ paṭhamasamodhānaṃ, |
| Taṃ dhammaratāya nibbānaṃ. |
524.
| 612 Evaṃ karonti ye sadda- |
| Hanti vacanaṃ anomapaññassa; |
| Nibbindanti bhavagate, |
| Nibbinditvā virajjantī”ti. |
613 Itthaṃ sudaṃ sumedhā therī gāthāyo abhāsitthāti.
614 Mahānipāto niṭṭhito.
615 Samattā therīgāthāyo
| 616 Gāthāsatāni cattāri, |
| asīti puna cuddasa; |
| Theriyekuttarasatā, |
| sabbā tā āsavakkhayāti. |
617 Therīgāthāpāḷi niṭṭhitā.