-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
15.1 Isidāsītherīgāthā
Cattālīsanipāta
Isidāsītherīgāthā
402.
| 488 Nagaramhi kusumanāme, |
| Pāṭaliputtamhi pathaviyā maṇḍe; |
| Sakyakulakulīnāyo, |
| Dve bhikkhuniyo hi guṇavatiyo. |
403.
| 489 Isidāsī tattha ekā, |
| Dutiyā bodhīti sīlasampannā ca; |
| Jhānajjhāyanaratāyo, |
| Bahussutāyo dhutakilesāyo. |
404.
| 490 Tā piṇḍāya caritvā, |
| Bhattatthaṃ kariya dhotapattāyo; |
| Rahitamhi sukhanisinnā, |
| Imā girā abbhudīresuṃ. |
405.
| 491 “Pāsādikāsi ayye, |
| Isidāsi vayopi te aparihīno; |
| Kiṃ disvāna byālikaṃ, |
| Athāsi nekkhammamanuyuttā”. |
406.
| 492 Evamanuyuñjiyamānā sā, |
| Rahite dhammadesanākusalā; |
| Isidāsī vacanamabravi, |
| “Suṇa bodhi yathāmhi pabbajitā”. |
407.
| 493 “Ujjeniyā puravare, |
| Mayhaṃ pitā sīlasaṃvuto seṭṭhi; |
| Tassamhi ekadhītā, |
| Piyā manāpā ca dayitā ca. |
408.
| 494 Atha me sāketato varakā, |
| Āgacchumuttamakulīnā; |
| Seṭṭhī pahūtaratano, |
| Tassa mamaṃ suṇhamadāsi tāto. |
409.
| 495 Sassuyā sasurassa ca, |
| Sāyaṃ pātaṃ paṇāmamupagamma; |
| Sirasā karomi pāde, |
| Vandāmi yathāmhi anusiṭṭhā. |
410.
| 496 Yā mayhaṃ sāmikassa, |
| Bhaginiyo bhātuno parijano vā; |
| Tamekavarakampi disvā, |
| Ubbiggā āsanaṃ demi. |
411.
| 497 Annena ca pānena ca, |
| Khajjena ca yañca tattha sannihitaṃ; |
| Chādemi upanayāmi ca, |
| Demi ca yaṃ yassa patirūpaṃ. |
412.
| 498 Kālena upaṭṭhahitvā, |
| Gharaṃ samupagamāmi ummāre; |
| Dhovantī hatthapāde, |
| Pañjalikā sāmikamupemi. |
413.
| 499 Kocchaṃ pasādaṃ añjaniñca, |
| Ādāsakañca gaṇhitvā; |
| Parikammakārikā viya, |
| Sayameva patiṃ vibhūsemi. |
414.
| 500 Sayameva odanaṃ sādhayāmi, |
| Sayameva bhājanaṃ dhovantī; |
| Mātāva ekaputtakaṃ, |
| Tathā bhattāraṃ paricarāmi. |
415.
| 501 Evaṃ maṃ bhattikataṃ, |
| Anurattaṃ kārikaṃ nihatamānaṃ; |
| Uṭṭhāyikaṃ analasaṃ, |
| Sīlavatiṃ dussate bhattā. |
416.
| 502 So mātarañca pitarañca, |
| Bhaṇati ‘āpucchahaṃ gamissāmi; |
| Isidāsiyā na saha vacchaṃ, |
| Ekāgārehaṃ saha vatthuṃ’. |
417.
| 503 ‘Mā evaṃ putta avaca, |
| Isidāsī paṇḍitā paribyattā; |
| Uṭṭhāyikā analasā, |
| Kiṃ tuyhaṃ na rocate putta’. |
418.
| 504 ‘Na ca me hiṃsati kiñci, |
| Na cahaṃ isidāsiyā saha vacchaṃ; |
| Dessāva me alaṃ me, |
| Apucchāhaṃ gamissāmi’. |
419.
| 505 Tassa vacanaṃ suṇitvā, |
| Sassu sasuro ca maṃ apucchiṃsu; |
| ‘Kissa tayā aparaddhaṃ, |
| Bhaṇa vissaṭṭhā yathābhūtaṃ’. |
420.
| 506 ‘Napihaṃ aparajjhaṃ kiñci, |
| Napi hiṃsemi na bhaṇāmi dubbacanaṃ; |
| Kiṃ sakkā kātuyye, |
| Yaṃ maṃ viddessate bhattā’. |
421.
| 507 Te maṃ pitugharaṃ paṭinayiṃsu, |
| Vimanā dukhena adhibhūtā; |
| Puttamanurakkhamānā, |
| ‘Jitāmhase rūpiniṃ lakkhiṃ’. |
422.
| 508 Atha maṃ adāsi tāto, |
| Aḍḍhassa gharamhi dutiyakulikassa; |
| Tato upaḍḍhasuṅkena, |
| Yena maṃ vindatha seṭṭhi. |
423.
| 509 Tassapi gharamhi māsaṃ, |
| Avasiṃ atha sopi maṃ paṭiccharayi; |
| Dāsīva upaṭṭhahantiṃ, |
| Adūsikaṃ sīlasampannaṃ. |
424.
| 510 Bhikkhāya ca vicarantaṃ, |
| Damakaṃ dantaṃ me pitā bhaṇati; |
| ‘Hohisi me jāmātā, |
| Nikkhipa poṭṭhiñca ghaṭikañca’. |
425.
| 511 Sopi vasitvā pakkhaṃ, |
| Atha tātaṃ bhaṇati ‘dehi me poṭṭhiṃ; |
| Ghaṭikañca mallakañca, |
| Punapi bhikkhaṃ carissāmi’. |
426.
| 512 Atha naṃ bhaṇatī tāto, |
| Ammā sabbo ca me ñātigaṇavaggo; |
| ‘Kiṃ te na kīrati idha, |
| Bhaṇa khippaṃ taṃ te karihi’ti. |
427.
| 513 Evaṃ bhaṇito bhaṇati, |
| ‘Yadi me attā sakkoti alaṃ mayhaṃ; |
| Isidāsiyā na saha vacchaṃ, |
| Ekagharehaṃ saha vatthuṃ’. |
428.
| 514 Vissajjito gato so, |
| Ahampi ekākinī vicintemi; |
| ‘Āpucchitūna gacchaṃ, |
| Marituye vā pabbajissaṃ vā’. |
429.
| 515 Atha ayyā jinadattā, |
| Āgacchī gocarāya caramānā; |
| Tātakulaṃ vinayadharī, |
| Bahussutā sīlasampannā. |
430.
| 516 Taṃ disvāna amhākaṃ, |
| Uṭṭhāyāsanaṃ tassā paññāpayiṃ; |
| Nisinnāya ca pāde, |
| Vanditvā bhojanamadāsiṃ. |
431.
| 517 Annena ca pānena ca, |
| Khajjena ca yañca tattha sannihitaṃ; |
| Santappayitvā avacaṃ, |
| ‘Ayye icchāmi pabbajituṃ’. |
432.
| 518 Atha maṃ bhaṇatī tāto, |
| ‘Idheva puttaka carāhi tvaṃ dhammaṃ; |
| Annena ca pānena ca, |
| Tappaya samaṇe dvijātī ca’. |
433.
| 519 Athahaṃ bhaṇāmi tātaṃ, |
| Rodantī añjaliṃ paṇāmetvā; |
| ‘Pāpañhi mayā pakataṃ, |
| Kammaṃ taṃ nijjaressāmi’. |
434.
| 520 Atha maṃ bhaṇatī tāto, |
| ‘Pāpuṇa bodhiñca aggadhammañca; |
| Nibbānañca labhassu, |
| Yaṃ sacchikarī dvipadaseṭṭho’. |
435.
| 521 Mātāpitū abhivādayitvā, |
| Sabbañca ñātigaṇavaggaṃ; |
| Sattāhaṃ pabbajitā, |
| Tisso vijjā aphassayiṃ. |
436.
| 522 Jānāmi attano satta, |
| Jātiyo yassayaṃ phalavipāko; |
| Taṃ tava ācikkhissaṃ, |
| Taṃ ekamanā nisāmehi. |
437.
| 523 Nagaramhi erakacche, |
| Suvaṇṇakāro ahaṃ pahūtadhano; |
| Yobbanamadena matto, |
| So paradāraṃ asevihaṃ. |
438.
| 524 Sohaṃ tato cavitvā, |
| Nirayamhi apaccisaṃ ciraṃ; |
| Pakko tato ca uṭṭhahitvā, |
| Makkaṭiyā kucchimokkamiṃ. |
439.
| 525 Sattāhajātakaṃ maṃ, |
| Mahākapi yūthapo nillacchesi; |
| Tassetaṃ kammaphalaṃ, |
| Yathāpi gantvāna paradāraṃ. |
440.
| 526 Sohaṃ tato cavitvā, |
| Kālaṃ karitvā sindhavāraññe; |
| Kāṇāya ca khañjāya ca, |
| Eḷakiyā kucchimokkamiṃ. |
441.
| 527 Dvādasa vassāni ahaṃ, |
| Nillacchito dārake parivahitvā; |
| Kimināvaṭṭo akallo, |
| Yathāpi gantvāna paradāraṃ. |
442.
| 528 Sohaṃ tato cavitvā, |
| Govāṇijakassa gāviyā jāto; |
| Vaccho lākhātambo, |
| Nillacchito dvādase māse. |
443.
| 529 Voḍhūna naṅgalamahaṃ, |
| Sakaṭañca dhārayāmi; |
| Andhovaṭṭo akallo, |
| Yathāpi gantvāna paradāraṃ. |
444.
| 530 Sohaṃ tato cavitvā, |
| Vīthiyā dāsiyā ghare jāto; |
| Neva mahilā na puriso, |
| Yathāpi gantvāna paradāraṃ. |
445.
| 531 Tiṃsativassamhi mato, |
| Sākaṭikakulamhi dārikā jātā; |
| Kapaṇamhi appabhoge, |
| Dhanika purisapātabahulamhi. |
446.
| 532 Taṃ maṃ tato satthavāho, |
| Ussannāya vipulāya vaḍḍhiyā; |
| Okaḍḍhati vilapantiṃ, |
| Acchinditvā kulagharasmā. |
447.
| 533 Atha soḷasame vasse, |
| Disvā maṃ pattayobbanaṃ kaññaṃ; |
| Orundhatassa putto, |
| Giridāso nāma nāmena. |
448.
| 534 Tassapi aññā bhariyā, |
| Sīlavatī guṇavatī yasavatī ca; |
| Anurattā bhattāraṃ, |
| Tassāhaṃ viddesanamakāsiṃ. |
449.
| 535 Tassetaṃ kammaphalaṃ, |
| Yaṃ maṃ apakīritūna gacchanti; |
| Dāsīva upaṭṭhahantiṃ, |
| Tassapi anto kato mayā”ti. |
536 … Isidāsī therī… .
537 Cattālīsanipāto niṭṭhito.