-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
14.1 Subhājīvakambavanikātherīgāthā
Tiṃsanipāta
Subhājīvakambavanikātherīgāthā
368.
| 452 Jīvakambavanaṃ rammaṃ, |
| Gacchantiṃ bhikkhuniṃ subhaṃ; |
| Dhuttako sannivāresi, |
| Tamenaṃ abravī subhā. |
369.
| 453 “Kiṃ te aparādhitaṃ mayā, |
| Yaṃ maṃ ovariyāna tiṭṭhasi; |
| Na hi pabbajitāya āvuso, |
| Puriso samphusanāya kappati. |
370.
| 454 Garuke mama satthusāsane, |
| Yā sikkhā sugatena desitā; |
| Parisuddhapadaṃ anaṅgaṇaṃ, |
| Kiṃ maṃ ovariyāna tiṭṭhasi. |
371.
| 455 Āvilacitto anāvilaṃ, |
| Sarajo vītarajaṃ anaṅgaṇaṃ; |
| Sabbattha vimuttamānasaṃ, |
| Kiṃ maṃ ovariyāna tiṭṭhasi”. |
372.
| 456 “Daharā ca apāpikā casi, |
| Kiṃ te pabbajjā karissati; |
| Nikkhipa kāsāyacīvaraṃ, |
| Ehi ramāma supupphite vane. |
373.
| 457 Madhurañca pavanti sabbaso, |
| Kusumarajena samuṭṭhitā dumā; |
| Paṭhamavasanto sukho utu, |
| Ehi ramāma supupphite vane. |
374.
| 458 Kusumitasikharā ca pādapā, |
| Abhigajjantiva māluteritā; |
| Kā tuyhaṃ rati bhavissati, |
| Yadi ekā vanamogahissasi. |
375.
| 459 Vāḷamigasaṅghasevitaṃ, |
| Kuñjaramattakareṇuloḷitaṃ; |
| Asahāyikā gantumicchasi, |
| Rahitaṃ bhiṃsanakaṃ mahāvanaṃ. |
376.
| 460 Tapanīyakatāva dhītikā, |
| Vicarasi cittalateva accharā; |
| Kāsikasukhumehi vaggubhi, |
| Sobhasī suvasanehi nūpame. |
377.
| 461 Ahaṃ tava vasānugo siyaṃ, |
| Yadi viharemase kānanantare; |
| Na hi matthi tayā piyattaro, |
| Pāṇo kinnarimandalocane. |
378.
| 462 Yadi me vacanaṃ karissasi, |
| Sukhitā ehi agāramāvasa; |
| Pāsādanivātavāsinī, |
| Parikammaṃ te karontu nāriyo. |
379.
| 463 Kāsikasukhumāni dhāraya, |
| Abhiropehi ca mālavaṇṇakaṃ; |
| Kañcanamaṇimuttakaṃ bahuṃ, |
| Vividhaṃ ābharaṇaṃ karomi te. |
380.
| 464 Sudhotarajapacchadaṃ subhaṃ, |
| Gonakatūlikasanthataṃ navaṃ; |
| Abhiruha sayanaṃ mahārahaṃ, |
| Candanamaṇḍitasāragandhikaṃ. |
381.
| 465 Uppalaṃ cudakā samuggataṃ, |
| Yathā taṃ amanussasevitaṃ; |
| Evaṃ tvaṃ brahmacārinī, |
| Sakesaṅgesu jaraṃ gamissasi”. |
382.
| 466 “Kiṃ te idha sārasammataṃ, |
| Kuṇapapūramhi susānavaḍḍhane; |
| Bhedanadhamme kaḷevare, |
| Yaṃ disvā vimano udikkhasi”. |
383.
| 467 “Akkhīni ca tūriyāriva, |
| Kinnariyāriva pabbatantare; |
| Tava me nayanāni dakkhiya, |
| Bhiyyo kāmaratī pavaḍḍhati. |
384.
| 468 Uppalasikharopamāni te, |
| Vimale hāṭakasannibhe mukhe; |
| Tava me nayanāni dakkhiya, |
| Bhiyyo kāmaguṇo pavaḍḍhati. |
385.
| 469 Api dūragatā saramhase, |
| Āyatapamhe visuddhadassane; |
| Na hi matthi tayā piyattaro, |
| Nayanā kinnarimandalocane”. |
386.
| 470 “Apathena payātumicchasi, |
| Candaṃ kīḷanakaṃ gavesasi; |
| Meruṃ laṅghetumicchasi, |
| Yo tvaṃ buddhasutaṃ maggayasi. |
387.
| 471 Natthi hi loke sadevake, |
| Rāgo yatthapi dāni me siyā; |
| Napi naṃ jānāmi kīriso, |
| Atha maggena hato samūlako. |
388.
| 472 Iṅgālakuyāva ujjhito, |
| Visapattoriva aggito kato; |
| Napi naṃ passāmi kīriso, |
| Atha maggena hato samūlako. |
389.
| 473 Yassā siyā apaccavekkhitaṃ, |
| Satthā vā anupāsito siyā; |
| Tvaṃ tādisikaṃ palobhaya, |
| Jānantiṃ so imaṃ vihaññasi. |
390.
| 474 Mayhañhi akkuṭṭhavandite, |
| Sukhadukkhe ca satī upaṭṭhitā; |
| Saṅkhatamasubhanti jāniya, |
| Sabbattheva mano na limpati. |
391.
| 475 Sāhaṃ sugatassa sāvikā, |
| Maggaṭṭhaṅgikayānayāyinī; |
| Uddhaṭasallā anāsavā, |
| Suññāgāragatā ramāmahaṃ. |
392.
| 476 Diṭṭhā hi mayā sucittitā, |
| Sombhā dārukapillakāni vā; |
| Tantīhi ca khīlakehi ca, |
| Vinibaddhā vividhaṃ panaccakā. |
393.
| 477 Tamhuddhaṭe tantikhīlake, |
| Vissaṭṭhe vikale parikrite; |
| Na vindeyya khaṇḍaso kate, |
| Kimhi tattha manaṃ nivesaye. |
394.
| 478 Tathūpamā dehakāni maṃ, |
| Tehi dhammehi vinā na vattanti; |
| Dhammehi vinā na vattati, |
| Kimhi tattha manaṃ nivesaye. |
395.
| 479 Yathā haritālena makkhitaṃ, |
| Addasa cittikaṃ bhittiyā kataṃ; |
| Tamhi te viparītadassanaṃ, |
| Saññā mānusikā niratthikā. |
396.
| 480 Māyaṃ viya aggato kataṃ, |
| Supinanteva suvaṇṇapādapaṃ; |
| Upagacchasi andha rittakaṃ, |
| Janamajjheriva rupparūpakaṃ. |
397.
| 481 Vaṭṭaniriva koṭarohitā, |
| Majjhe pubbuḷakā saassukā; |
| Pīḷakoḷikā cettha jāyati, |
| Vividhā cakkhuvidhā ca piṇḍitā”. |
398.
| 482 Uppāṭiya cārudassanā, |
| Na ca pajjittha asaṅgamānasā; |
| “Handa te cakkhuṃ harassu taṃ”, |
| Tassa narassa adāsi tāvade. |
399.
| 483 Tassa ca viramāsi tāvade, |
| Rāgo tattha khamāpayī ca naṃ; |
| “Sotthi siyā brahmacārinī, |
| Na puno edisakaṃ bhavissati”. |
400.
| 484 “Āsādiya edisaṃ janaṃ, |
| Aggiṃ pajjalitaṃva liṅgiya; |
| Gaṇhiya āsīvisaṃ viya, |
| Api nu sotthi siyā khamehi no”. |
401.
| 485 Muttā ca tato sā bhikkhunī, |
| Agamī buddhavarassa santikaṃ; |
| Passiya varapuññalakkhaṇaṃ, |
| Cakkhu āsi yathā purāṇakanti. |
486 … Subhā jīvakambavanikā therī… .
487 Tiṃsanipāto niṭṭhito.