-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
12.1 Puṇṇātherīgāthā
Soḷasakanipāta
Puṇṇātherīgāthā
236.
| 312 “Udahārī ahaṃ sīte, |
| sadā udakamotariṃ; |
| Ayyānaṃ daṇḍabhayabhītā, |
| vācādosabhayaṭṭitā. |
237.
| 313 Kassa brāhmaṇa tvaṃ bhīto, |
| sadā udakamotari; |
| Vedhamānehi gattehi, |
| sītaṃ vedayase bhusaṃ”. |
238.
| 314 “Jānantī vata maṃ bhoti, |
| puṇṇike paripucchasi; |
| Karontaṃ kusalaṃ kammaṃ, |
| rundhantaṃ katapāpakaṃ. |
239.
| 315 Yo ca vuḍḍho daharo vā, |
| pāpakammaṃ pakubbati; |
| Dakābhisecanā sopi, |
| pāpakammā pamuccati”. |
240.
| 316 “Ko nu te idamakkhāsi, |
| ajānantassa ajānako; |
| Dakābhisecanā nāma, |
| pāpakammā pamuccati. |
241.
| 317 Saggaṃ nūna gamissanti, |
| sabbe maṇḍūkakacchapā; |
| Nāgā ca susumārā ca, |
| ye caññe udake carā. |
242.
| 318 Orabbhikā sūkarikā, |
| macchikā migabandhakā; |
| Corā ca vajjhaghātā ca, |
| ye caññe pāpakammino; |
| Dakābhisecanā tepi, |
| pāpakammā pamuccare. |
243.
| 319 Sace imā nadiyo te, |
| pāpaṃ pubbe kataṃ vahuṃ; |
| Puññampimā vaheyyuṃ te, |
| tena tvaṃ paribāhiro. |
244.
| 320 Yassa brāhmaṇa tvaṃ bhīto, |
| sadā udakamotari; |
| Tameva brahme mā kāsi, |
| mā te sītaṃ chaviṃ hane”. |
245.
| 321 “Kummaggapaṭipannaṃ maṃ, |
| ariyamaggaṃ samānayi; |
| Dakābhisecanā bhoti, |
| imaṃ sāṭaṃ dadāmi te”. |
246.
| 322 “Tuyheva sāṭako hotu, |
| nāhamicchāmi sāṭakaṃ; |
| Sace bhāyasi dukkhassa, |
| sace te dukkhamappiyaṃ. |
247.
| 323 Mākāsi pāpakaṃ kammaṃ, |
| āvi vā yadi vā raho; |
| Sace ca pāpakaṃ kammaṃ, |
| karissasi karosi vā. |
248.
| 324 Na te dukkhā pamutyatthi, |
| upeccāpi palāyato; |
| Sace bhāyasi dukkhassa, |
| sace te dukkhamappiyaṃ. |
249.
| 325 Upehi saraṇaṃ buddhaṃ, |
| dhammaṃ saṃghañca tādinaṃ; |
| Samādiyāhi sīlāni, |
| taṃ te atthāya hehiti”. |
250.
| 326 “Upemi saraṇaṃ buddhaṃ, |
| dhammaṃ saṃghañca tādinaṃ; |
| Samādiyāmi sīlāni, |
| taṃ me atthāya hehiti. |
251.
| 327 Brahmabandhu pure āsiṃ, |
| ajjamhi saccabrāhmaṇo; |
| Tevijjo vedasampanno, |
| sottiyo camhi nhātako”ti. |
328 … Puṇṇā therī… .
329 Soḷasakanipāto niṭṭhito.