-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
11.1 Uppalavaṇṇātherīgāthā
Dvādasakanipāta
Uppalavaṇṇātherīgāthā
224.
| 298 “Ubho mātā ca dhītā ca, |
| mayaṃ āsuṃ sapattiyo; |
| Tassā me ahu saṃvego, |
| abbhuto lomahaṃsano. |
225.
| 299 Dhiratthu kāmā asucī, |
| duggandhā bahukaṇṭakā; |
| Yattha mātā ca dhītā ca, |
| sabhariyā mayaṃ ahuṃ. |
226.
| 300 Kāmesvādīnavaṃ disvā, |
| nekkhammaṃ daṭṭhu khemato; |
| Sā pabbajjiṃ rājagahe, |
| agārasmānagāriyaṃ. |
227.
| 301 Pubbenivāsaṃ jānāmi, |
| dibbacakkhu visodhitaṃ; |
| Cetopariccañāṇañca, |
| sotadhātu visodhitā. |
228.
| 302 Iddhīpi me sacchikatā, |
| patto me āsavakkhayo; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ. |
229.
| 303 Iddhiyā abhinimmitvā, |
| caturassaṃ rathaṃ ahaṃ; |
| Buddhassa pāde vanditvā, |
| lokanāthassa tādino”. |
230.
| 304 “Supupphitaggaṃ upagamma pādapaṃ, |
| Ekā tuvaṃ tiṭṭhasi sālamūle; |
| Na cāpi te dutiyo atthi koci, |
| Bāle na tvaṃ bhāyasi dhuttakānaṃ”. |
231.
| 305 “Sataṃ sahassānipi dhuttakānaṃ, |
| Samāgatā edisakā bhaveyyuṃ; |
| Lomaṃ na iñje napi sampavedhe, |
| Kiṃ me tuvaṃ māra karissaseko. |
232.
| 306 Esā antaradhāyāmi, |
| kucchiṃ vā pavisāmi te; |
| Bhamukantare tiṭṭhāmi, |
| tiṭṭhantiṃ maṃ na dakkhasi. |
233.
| 307 Cittamhi vasībhūtāhaṃ, |
| iddhipādā subhāvitā; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ. |
234.
| 308 Sattisūlūpamā kāmā, |
| khandhāsaṃ adhikuṭṭanā; |
| Yaṃ tvaṃ ‘kāmaratiṃ’ brūsi, |
| ‘āratī’ dāni sā mama. |
235.
| 309 Sabbattha vihatā nandī, |
| Tamokhandho padālito; |
| Evaṃ jānāhi pāpima, |
| Nihato tvamasi antakā”ti. |
310 … Uppalavaṇṇā therī… .
311 Dvādasakanipāto niṭṭhito.