-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
10.1 Kisāgotamītherīgāthā
Ekādasakanipāta
Kisāgotamītherīgāthā
213.
| 285 “Kalyāṇamittatā muninā, |
| lokaṃ ādissa vaṇṇitā; |
| Kalyāṇamitte bhajamāno, |
| api bālo paṇḍito assa. |
214.
| 286 Bhajitabbā sappurisā, |
| Paññā tathā vaḍḍhati bhajantānaṃ; |
| Bhajamāno sappurise, |
| Sabbehipi dukkhehi pamucceyya. |
215.
| 287 Dukkhañca vijāneyya, |
| Dukkhassa ca samudayaṃ nirodhaṃ; |
| Aṭṭhaṅgikañca maggaṃ, |
| Cattāripi ariyasaccāni”. |
216.
| 288 “Dukkho itthibhāvo, |
| Akkhāto purisadammasārathinā; |
| Sapattikampi hi dukkhaṃ, |
| Appekaccā sakiṃ vijātāyo. |
217.
| 289 Galake api kantanti, |
| Sukhumāliniyo visāni khādanti; |
| Janamārakamajjhagatā, |
| Ubhopi byasanāni anubhonti”. |
218.
| 290 “Upavijaññā gacchantī, |
| addasāhaṃ patiṃ mataṃ; |
| Panthamhi vijāyitvāna, |
| appattāva sakaṃ gharaṃ. |
219.
| 291 Dve puttā kālakatā, |
| Patī ca panthe mato kapaṇikāya; |
| Mātā pitā ca bhātā, |
| Ḍayhanti ca ekacitakāyaṃ”. |
220.
| 292 “Khīṇakulīne kapaṇe, |
| Anubhūtaṃ te dukhaṃ aparimāṇaṃ; |
| Assū ca te pavattaṃ, |
| Bahūni ca jātisahassāni. |
221.
| 293 Vasitā susānamajjhe, |
| Athopi khāditāni puttamaṃsāni; |
| Hatakulikā sabbagarahitā, |
| Matapatikā amatamadhigacchiṃ. |
222.
| 294 Bhāvito me maggo, |
| Ariyo aṭṭhaṅgiko amatagāmī; |
| Nibbānaṃ sacchikataṃ, |
| Dhammādāsaṃ avekkhiṃhaṃ. |
223.
| 295 Ahamamhi kantasallā, |
| Ohitabhārā katañhi karaṇīyaṃ; |
| Kisā gotamī therī, |
| Vimuttacittā imaṃ bhaṇī”ti. |
296 … Kisā gotamī therī… .
297 Ekādasakanipāto niṭṭhito.