-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
9.1.1 Bhūtattheragāthā
Navakanipāta
Paṭhamavagga
Bhūtattheragāthā
518.
| 817 “Yadā dukkhaṃ jarāmaraṇanti paṇḍito, |
| Aviddasū yattha sitā puthujjanā; |
| Dukkhaṃ pariññāya satova jhāyati, |
| Tato ratiṃ paramataraṃ na vindati. |
519.
| 818 Yadā dukkhassāvahaniṃ visattikaṃ, |
| Papañcasaṅghātadukhādhivāhiniṃ; |
| Taṇhaṃ pahantvāna satova jhāyati, |
| Tato ratiṃ paramataraṃ na vindati. |
520.
| 819 Yadā sivaṃ dvecaturaṅgagāminaṃ, |
| Magguttamaṃ sabbakilesasodhanaṃ; |
| Paññāya passitva satova jhāyati, |
| Tato ratiṃ paramataraṃ na vindati. |
521.
| 820 Yadā asokaṃ virajaṃ asaṅkhataṃ, |
| Santaṃ padaṃ sabbakilesasodhanaṃ; |
| Bhāveti saṃyojanabandhanacchidaṃ, |
| Tato ratiṃ paramataraṃ na vindati. |
522.
| 821 Yadā nabhe gajjati meghadundubhi, |
| Dhārākulā vihagapathe samantato; |
| Bhikkhū ca pabbhāragatova jhāyati, |
| Tato ratiṃ paramataraṃ na vindati. |
523.
| 822 Yadā nadīnaṃ kusumākulānaṃ, |
| Vicitta-vāneyya-vaṭaṃsakānaṃ; |
| Tīre nisinno sumanova jhāyati, |
| Tato ratiṃ paramataraṃ na vindati. |
524.
| 823 Yadā nisīthe rahitamhi kānane, |
| Deve gaḷantamhi nadanti dāṭhino; |
| Bhikkhū ca pabbhāragatova jhāyati, |
| Tato ratiṃ paramataraṃ na vindati. |
525.
| 824 Yadā vitakke uparundhiyattano, |
| Nagantare nagavivaraṃ samassito; |
| Vītaddaro vītakhilova jhāyati, |
| Tato ratiṃ paramataraṃ na vindati. |
526.
| 825 Yadā sukhī malakhilasokanāsano, |
| Niraggaḷo nibbanatho visallo; |
| Sabbāsave byantikatova jhāyati, |
| Tato ratiṃ paramataraṃ na vindatī”ti. |
826 … Bhūto thero… .
827 Navakanipāto niṭṭhito.
828 Tatruddānaṃ
| 829 Bhūto tathaddaso thero, |
| eko khaggavisāṇavā; |
| Navakamhi nipātamhi, |
| gāthāyopi imā navāti. |