-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
6.1.10 Sumanattheragāthā
Chakkanipāta
Paṭhamavagga
Sumanattheragāthā
429.
| 706 “Yadā navo pabbajito, |
| jātiyā sattavassiko; |
| Iddhiyā abhibhotvāna, |
| pannagindaṃ mahiddhikaṃ. |
430.
| 707 Upajjhāyassa udakaṃ, |
| anotattā mahāsarā; |
| Āharāmi tato disvā, |
| maṃ satthā etadabravi”. |
431.
| 708 “Sāriputta imaṃ passa, |
| āgacchantaṃ kumārakaṃ; |
| Udakakumbhamādāya, |
| ajjhattaṃ susamāhitaṃ. |
432.
| 709 Pāsādikena vattena, |
| kalyāṇairiyāpatho; |
| Sāmaṇeronuruddhassa, |
| iddhiyā ca visārado. |
433.
| 710 Ājānīyena ājañño, |
| sādhunā sādhukārito; |
| Vinīto anuruddhena, |
| katakiccena sikkhito. |
434.
| 711 So patvā paramaṃ santiṃ, |
| sacchikatvā akuppataṃ; |
| Sāmaṇero sa sumano, |
| mā maṃ jaññāti icchatī”ti. |
712 … Sumano thero… .