-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.1.7 Vāraṇattheragāthā
Tikanipāta
Paṭhamavagga
Vāraṇattheragāthā
237.
| 458 “Yodha koci manussesu, |
| parapāṇāni hiṃsati; |
| Asmā lokā paramhā ca, |
| ubhayā dhaṃsate naro. |
238.
| 459 Yo ca mettena cittena, |
| sabbapāṇānukampati; |
| Bahuñhi so pasavati, |
| puññaṃ tādisako naro. |
239.
| 460 Subhāsitassa sikkhetha, |
| samaṇūpāsanassa ca; |
| Ekāsanassa ca raho, |
| cittavūpasamassa cā”ti. |
461 … Vāraṇo thero… .