-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.1.5 Mātaṅgaputtattheragāthā
Tikanipāta
Paṭhamavagga
Mātaṅgaputtattheragāthā
231.
| 450 “Atisītaṃ atiuṇhaṃ, |
| atisāyamidaṃ ahu; |
| Iti vissaṭṭhakammante, |
| khaṇā accenti māṇave. |
232.
| 451 Yo ca sītañca uṇhañca, |
| tiṇā bhiyyo na maññati; |
| Karaṃ purisakiccāni, |
| so sukhā na vihāyati. |
233.
| 452 Dabbaṃ kusaṃ poṭakilaṃ, |
| usīraṃ muñjapabbajaṃ; |
| Urasā panudissāmi, |
| vivekamanubrūhayan”ti. |
453 … Mātaṅgaputto thero… .